SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [१०४] વાદિવેતાલ-વિરચિત [पञ्चमं पर्व [गाथा ] एवं स्नात'-विलिप्तालङ्कृतं च तत् जिनबिम्बं जात-परितोषः । कुर्चीत बलि-विधान, निधानमत्यन्त-सौख्यानाम् ।। १ [पं. ] एवमित्यनन्तर-प्रकारमाह। स्नात'-विलिप्तालङ्कृतं च तत् जिनबिम्बं चेति कर्मधारयः । तेन जातः परितोषो यस्य स तथा । किं कुर्यादित्याह- कुर्वीत बलि-विधानम् । किंभूतम् ? निधानं निधिम् । केषाम् ? अत्यन्तं नित्यं यानि सौख्यानि तेषामिति ॥ [१॥] पांचभु ५५ (ગૂ. અ.) એવી રીતે સ્નાન કરાવેલા, વિલેપન કરેલા અને અલંકૃત કરેલા જિન-બિબને જેવાથી જેને આનંદ થયે છે, તેવા શ્રદ્ધાળુ દક્ષજને અત્યંત(નિત્ય) સુખનાં નિધાનરૂપ બલિવિધાન કરવું જોઈએ. ૧. [ शालिनी ] सर्वैर्धान्यैः सर्चपुष्पैः समस्तैः, पाकैः शाकैः कन्द-मूलैः फलैश्च । शुभैर्दधनः पिण्डखण्डैः समृद्ध, कुर्याद् बल्यारम्भमारम्भवृत्तः ॥ २ १ ता. स्नान । २ ता. सुभ्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy