SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [८०] વાદિવેતાલ-વિરચિત [गाथा] मन्दरकन्दोत्तरकुरु-देवकुरु-विदेह-विजय-विक्रान्तम् । शीता-शीतोदोदकमर्हत्स्नात्रोधतं पायात् ॥ १९ [पं.] 'शीता च शीतोदा च तयोरुदकं तत् पायात् रक्षतु । किम्भूतम् ? अर्हतो यत् स्नानं तस्मिन् उद्यतम् । तद् विशेष्यतेमन्दरो मेरुस्तस्य कन्दोऽधोभागस्तत्र यावुत्तरकुरु-देवकुरू । मेरोरुत्तरभागे नीलकुलपर्वतावच्छिन्न उत्तरकुरुः । दक्षिणभागे निषधकुलपर्वतावच्छिन्नो देवकुरुस्ताभ्यां तयोर्वा विक्रान्तम् । तथा पूर्वविदेहापरविदेहयोर्यानि द्वात्रिंशद् विजयानि तेस्तेषु वा विक्रान्तं गतम् ; अथवा मन्दरकन्दः पृथग्भूत एव गृह्यते । एतदुक्तं भवति- नीलोपरि-केसर्याख्यदात् प्रस्थिता मन्दरकन्दोपसरच्छिलातलस्खलनतरङ्गिता उत्तरकुरुमध्येन पूर्वोदधिमनुगता शीताऽभिधाना नदी, तथा निषधोपरि-तिगिन्छिप्रधानहृदोत्पन्ना मन्दरकन्दसमीपदक्षिणभागेन देवकुर्वपरविदेह-विजयमध्येन च पश्चिमाम्भोधिगामिनी शीतोदाभिधाना नदी, तयोरुदकं मन्दरकन्दोत्तर-देवकुरुविदेहविजय-विक्रान्तं भवति ।[१९।।] (पू. २५.) म४२( भे२)नी नीये २९सा उत्तशुरु भने ११. કુરુ મેરુ [મેરુના ઉત્તરભાગમાં નીલ નામના કુલપર્વતથી જૂદે પડતે ઉત્તરકુરુ, અને દક્ષિણ ભાગમાં નિષધ નામના કુલપર્વતથી જૂદે પડતે દેવકુરુ]; તથા પૂર્વવિદેહ અને પશ્ચિમવિદેહના બત્રીશ १ ता. सीता सीतो । २ ता. कन्दो अ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy