SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [६८] વાદિવેતાલ-વિરચિત [पं.] निरलङ्कारस्योद्ग्राहितधूपस्य पुष्पारोपणमित्येतदाहहे लोकनाथ ! किं भवतोऽतिमहार्थ(घ)ता महानुभाव तैषा ?, किं वा स्वकार्यकुशलत्वं नैपुण्यं जनानामिदम् ? किं वा सुमनसां पुष्पाणाम् एषोऽद्भुतो गुणः ? । येनाकूतेनाभिहितवांस्तद्दर्श[य]ति -येन कारणेनोष्णीष देशमप्यभिरुह्य आरुह्य कुसुमानि भान्ति शोभन्ते । मस्तकमध्योन्नतप्रदेश उष्णीषः, स च महापुरुषाणामेव भवति ॥ [ ३ ।।] (यू. म. ) ( म १२-२डित मने मेस धू५वा 11બિંબને પુષ્પ ચડાવવામાં આવે છે; એથી કહે છે કે–) હે લેકनाथ! शु 24 मापनी मतिमाता (भानुभावता) छ ?, અથવા શું લોકોનું આ પિતાનું કાર્ય-કુશલપણું છે, અથવા શું આ કઈ પુને (પિતાને જ) અભુત ગુણ છે? કે ઉષ્ણુષ (મસ્તકની મધ્યમાં રહેલે ઉન્નત પ્રદેશ, જે મહાપુરુષને જ હોય છે) દેશ પર પણ ચડીને એ કુસુમ શેભે છે. ૩. [गाथा] आ स्नात्र-परिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्त न धा(-नमब्धा)रापात पुष्पोत्तमैः कुर्यात् ।। ४ [पं.] समस्तस्नात्र-विधिमाह- आ स्नात्र-परिसमाप्तेः स्नात्र -परिसमाप्ति यावत्। ईशस्य भगवतः, अशून्यमविविक्तम् । कम् ? उष्णीषदेशं कुर्याद् विदध्यात् । स्नात्रकर्तुरुपदेशोऽयम् । किंभूतम् ? सहान्तर्धानेन वर्तत इति सान्तर्धानमव्यवधानं पुष्पैरब्धारापात उदक-धारानिपातो यस्मिन् उष्णीषदेशे स तथा तमिति । कैरशून्यम् ? पुष्योत्तमैरिति ।। [४ ।। ] १ ता. नषा ।, २ ता. पोद्भू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy