SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ અભિષેક-વિધિ [५८] [ गाथा ] मा मस्थाः संस्थातो, युष्मदधिष्ठितदिगेव वीतापा[या] । निते ! नितिकारी, जगतोऽपि जिनाभिषेकोऽयम् ॥९ [पं. ] हे निते ! अव(प)र-दक्षिणान्तरालदिगधिपते ! मा मंस्था मा मैनं विकल्पं दध्याः। किं मा मंस्था ? यथा संस्था संस्थानं, ततः संस्थातः करणाद् युष्माभिरधिष्ठिता अधिकृता सा चासौ दिक् च सैव केवला नान्या वीतापाया] विगतोपद्रवा, किन्तु निर्वृतिकारी निर्वाणकरणशीलो जगतोऽप्ययं जिनाभिषेकः ॥ [९॥] { ગૂ. અ.] હે નિતિ! (પશ્ચિમ અને દક્ષિણદિશાની અંતરાલદિશાના નૈત્રત્ય વિદિશાના અધિપતિ !) તમે એમ ન માનજે કે સંસ્થાનથી માત્ર તમારી અધિષ્ઠિત દિશા જ (નૈનત્ય) ઉપદ્રવ-રહિત થયેલી છે, પરંતુ આ જિનાભિષેક જગતને પણ निवृति (शत, निर्वाण) ४२नार छ. ६. उदारर शनागुणक्वणितकिङ्किणी-जालक प्रबुद्धजघनस्थलस्थिरनिविष्टचेतोभुवः । ससम्भ्रमसमागता धनदराजहंसः समा नयन्तु मणिनूपुरान् वरुण ! वारनार्यस्तव ॥१० [पं. ] हे वरुण ! तव बारनार्यः बारविलासिन्यः सह सम्भ्रमेणादरेण समागता धनदराजहंसै: सहात्मीयान् नू पुरान् समानयन्तु समानान् कुर्वन्तु । एतदुक्तं भवति- अभिषेकागतधनद. हसक्वणितानाकर्ण्य तस्मिन्नेव त्वया सहागता आत्मीयान नू पुरान् २शिञ्जितैह सानां क्वणितैः समानित्येवं बुद्धिं जनयन्तु। किम्भूताः ? उदारो यो 'रशनागुणः काश्चिदाम तत्र क्वणितं किङ्किणी-जालकं १ ता. रसना। २ ता. सिंजित । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy