SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ धर्माकाशेऽशुमान् ज्ञानं दर्शनं चामृतद्युतिः। परे ग्रहा मंगलाद्याः पंच चारित्र पंचकम् ।। ११॥ अन्वय-धर्मकाशे ज्ञानं अंशुमान् , दर्शनं च अमृतद्युतिः मंगलाद्या परे ग्रहाः पंच चारित्रं पंचकम् ॥११॥ अर्थ-धर्मरूपी आकाश में ज्ञान सूर्य है, दर्शन चन्द्रमा है और ग्रहो सामायिक छेदोपस्थापनीय, परिहारविशुद्धि सूक्ष्मसंपराय तथा यथाख्यात आदि चारित्रपंचक मंगल आदि अन्य ग्रह हैं। बाल्यं ज्ञानं वयस्तस्मात्पुरो दर्शनमुद्यतम् । चारित्रं विज्ञता धर्मेऽवस्थात्रयमिदं शुभम् ॥ १२ ॥ अन्वय-पुरों शानं बाल्यं वयः तस्मात् उद्यतं दर्शनं धर्मे विज्ञता चारित्रं इदं अवस्था त्रयं शुभम् ॥ १२॥ अर्थ-प्रथम ज्ञान बाल्यावस्था है, उसके बाद उत्पन्न होनेवाला दर्शन युवावस्था है, धर्म विषयक अनुभव-वृद्धता ही चारित्र है। ये तीनों ही अवस्थाएं शुभ हैं। धर्मस्यादिः स्मृतं ज्ञानं सम्यक्त्वं मध्यमुच्यते । चारित्रमवसानोऽस्य तत्रैकैवोपयुक्तता ॥१३॥ अन्वय-धर्मस्य आदिः ज्ञानं स्मृतं, सम्यक्त्वं मध्यं उच्यते, अस्य अवसानः चारित्रं, तत्र एका एव उपयुक्तता ॥ १३ ॥ __ अर्थ-धर्म का मूल ज्ञान है, एवं दर्शन उसका मध्य विस्तार है, धर्म का अन्तिम परिणाम चारित्र है, इन तीनों में चैतन्य (ज्ञान) प्रधान है। बोधो बीजं तथा मूलं सम्यक्त्वं दृढतायतः। चारित्रपंचकं शाखा फलं धर्मतरोः शिवम् ॥१४॥ अन्वय-धर्मतरो: बोध: बीजं तथा दृढतायतः सम्यक्त्वं मूलं चारित्रपंचकं शाखा फलं शिवम् ॥ १४॥ षष्ठोऽध्यायः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001512
Book TitleArhadgita
Original Sutra AuthorMeghvijay
AuthorSohanlal Patni
PublisherJain Sahitya Vikas Mandal
Publication Year1981
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, & Sermon
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy