________________
[ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते
संविग्गे पियधम्मे, अपमत्ते वि य अवज्जभीरुम्मि । कहि य पमायखलिए, देयमसावज्जजीयं तु ॥ ५० ॥ 'ओसणं'ति । 'ओसन्नं' प्रायेण बहुदोषे 'निद्धन्धसे' सर्वथा निर्दये तथा 'प्रवचने' प्रवचनविषये निरपेक्षे पुरुषेऽनवस्थाप्रसङ्गनिवारणाय सावद्यमपि जीतं दीयते ||४९ || 'संविग्गे 'ति । संविग्ने प्रियधर्मिणि अप्रमत्तेऽवद्यमी रुके कस्मिंश्चित्प्रमादवशतः स्खलितपदे देयमसावद्यजीतम् ॥५०॥ जं जीअमसोहिकरं, ण तेण जीएण होइ ववहारो । जं जीअं सोहिकरं, तेण उ जीएण ववहारो ॥५१॥
२०६ ]
'जं जीओ 'ति । यज्ञ्जीतमशोधिकरं न तेन जीतेन भवति व्यवहारः कर्त्तव्यः । यत्पुनः जतं शोधिकरं तेन जीतेन भवति व्यवहारः ||५१||
અપવાદથી કચારેક સાવદ્ય પણ જીત (=પ્રાયશ્ચિત્ત) આપે એ કહે છે :
પ્રાયઃ બહુદોષવાળા, સથા નિર્દય અને પ્રવચન વિષે નિરપેક્ષ પુરુષને અનવસ્થાને रे।४वा सावद्य पशु त ( = प्रायश्चित्त) सा. [४] संविग्न, प्रियधर्मी, अप्रमत्त अने પાપભીરુને પ્રમાથી થયેલ સ્ખલનાસ્થાનમાં અસાવદ્ય અંત આપવું, [૫૦] જે જીત શુદ્ધિ ન કરે તે જીતથી વ્યવહાર ન કરવા. જે જીત શુદ્ધિ કરે તે જીતથી વ્યવહાર थाय छे. [47]
शोधिकराशोधिकरजोतप्रतिपादनार्थमाह
जं जीअमसोहिकरं, पासत्थपमत्त संजयाईणं । जइ वि महाणाइन्नं, ण तेण जीएण ववहारो ॥५२॥ सोहिकरं, संवेगपरायणेण दंतेणं । ववहारो ॥५३॥
जं जीअं
इ
वि आइन्न, तेण उ जीएण
'जं जीअं'ति । यज्जीनं पार्श्वस्थप्रमत्तसंयताचीर्णम्-अत एवाशोधिकरम्, तद् यद्यपि महाजनाचीर्ण तथाऽपि न तेन जीतेन व्यवहारः कर्त्तव्यस्तस्याशोधिकरत्वात् ||२२|| 'जं जी'ति । यत्पुनर्जी संवेगपरायणेन दान्तेनैकेनाप्याचीर्णं तत् शोधिकरं तेन व्यवहारः कर्त्तव्यों भवति । न तु बहुजनापरिगृहीतत्वेनाऽस्याविश्वासः कर्त्तव्यः, बहुजनपरिगृहीतत्वस्य लोकधर्मेऽपि सत्त्वेन तस्य विश्वासानङ्गत्वात् - सदाचार परिगृहीतत्वस्यैव तत्र तत्रत्वादिति भावः ॥५३॥
શુદ્ધિકર અને અશુદ્ધિકર જીતના પ્રતિપાદન માટે કહે છે :--
જે જીત પાસસ્થ પ્રમત્ત સાધુએ આચરેલ છે, તે શુદ્ધિકર નથી. જો કે તે મહાજનથી આચરાયેલ છે તેા પણ તે જીતથી વ્યવહાર ન કરવા, કેમકે તે શુદ્ધિ કરનાર નથી. [૫૨]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org