SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये द्वितीयोल्लासः ] પછી દશ પૂર્વધર આગમ વ્યવહારીઓ પણ છે. આથી ચૌદ પૂવીને વિચ્છેદ થતાં ચાર વ્યવહારને પણ વિચ્છેદ થયે છે એમ જે કહ્યું તે ખોટું છે. [૪૧] બીજું; તેમના असत्यवयनने प्रगट ४२१। 'तीर्थोद्गालि' अथमा २ अने। मन मन्य पदार्थ ना रे समये विरछे। ४४ावेद छ ते ५ मशः मा ४ थी तमन (=मसत्य ४. ना२३) थारे पातरी थाय. [४२] __ तदेवं न केवलमिदानीं जीतव्यवहार एवास्ति किन्त्वन्येऽपि सन्तीत्युक्तम् । अथ कदायं प्रयोक्तव्यः? इत्याह-- जत्थ चउण्हं विरहो, पउंजियव्यो उ तत्थ पंचमओ । सुत्ते णिद्देसाओ, दढधम्मजणाणुचिन्नो त्ति ॥४३॥ 'जत्थ'त्ति । यत्र यदा 'चतुर्णा' आगमादीनां विरहस्तत्रैष जीतव्यवहारः प्रयोक्तव्यः सूत्रे तथानिर्देशात् , महाजनानुचीर्ण इति चायं प्रामाणिकत्वाच्चतुर्णा विरहेऽप्याद्रियते । सूत्र चात्रेद व्यवहारदशमोद्देशके व्यवस्थितम् - "पंचविहे ववहारे पण्णत्ते, तंजहा-आगमे सुए आणा धारणा जीए। जहा से तत्थ आगमे सिआ आगमेणं ववहारे पट्टवियब्वे सिया। णो से तत्थ आममे सिया जहा से तत्थ सुए सिया सुएणं ववहारे पट्टवियब्वे सिया। णो से तत्थ सुए सिया जहा से तत्थ आणा सिया आणाए ववहारे पवियत्वे सिआ। णो से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए ववहारे पट्टवियन्वे सिया । णो से तत्थ धारणा सिया जहा से तत्थ जीए सिआ जीएणं ववहारे पछवियब्वे सिआ। एएहिं पचहिं ववहारेहिं ववहारं पट्टविज्जा, तंजहा-आगमेणं सुएणं आणाए धारणाए जीएणं । जहा जहा से आगमे सुए आणा धारणा जीए तहा तहा ववहारं पविज्जा। से किमाह ? भंते !, आगमबलिआ समणा णिग्गंथा इच्चेयं पंचविहं ववहारं जया जया जहिं जहिं तया तया तहिं तहिं अणिस्सिओवस्सिअं ववहरमाणे समणे णिगंथे आणाए आराहए भवइ"त्ति। अत्रोत्क्रमेण व्यवहारप्रस्थापने चतुर्गुरुप्रायश्चित्तमुपदिश्यते तदुक्तम्"उत्परिवाडी भवे गुरुग"त्ति । नन्वेवं सत्यपि सूत्रे कथं पर्युषणातिथिपरावर्त्तादिजीते न प्रायश्चित्तम् ? इति चेत् , न, अर्थानवबोधात् , श्रुतधरादिकं विमुच्य जीतधरस्य पार्श्व प्रायश्चित्तादिप्रस्थापन एव प्रायश्चित्तप्रसङ्गात् , अन्यथागमसत्त्वे श्रुतालापव्यवहारादिनापि तदापत्तेः । किश्च जीतव्यवहारस्तावना तीर्थमस्त्येव, द्रव्यादिविमर्शाविरुद्धोत्सर्गापवादयतनाया एव प्रायो जीतरूपत्वात् , केवलमागमादिकाले सूर्यप्रकाशे ग्रहप्रकाशवत्तत्रैवान्तर्भवति न तु प्राधान्यमभुते । तथा च श्रुतकालीनं जीतमपि तत्त्वतः श्रुतमेवेति को दोषः ? कदा तर्हि जीतस्योपयोगः ? इति चेत् , यदा तस्य प्राधान्यम् , अत एव यदशे जीते श्रुतानुपलम्भस्तदंशे इदानीं तस्यैव प्रामाण्यमिति । अत एव चानागतकालपरामर्शनैवागमव्यवहारिकृते सूत्रे एतनिबन्धः, तदाह व्यवहारभाष्यकृत-"सुत्तमणागयविसयं, वित्तं कालं च पप्प ववहारो। होहिंति ण आइला, जा तित्थं ताव जीओ उ ॥१॥” त्ति ||४३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy