SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४. ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते च ओज:प्रसादादयः । વામન : ૩.૧ ૧. ઉપરની વૃત્તિ ५. वामन : काव्यालङ्कारसूत्रवृत्ति, 3.१.3. ५२नी वृत्ति ६. रसस्याङ्गिनो यदङ्ग शब्दार्थों तदाश्रिता अलङ्काराः । ते च रसस्य सतः क्वचिदुपकारिणः क्वचिदनुपकारिणः । रसाभावे तु वाच्यवाचकवैचित्र्यमात्रपर्यवसिता भवन्ति । काव्यानुशासन, १.१.३. ५२नी विवे व्यय ७. ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्यां स्थितिरिति गड्डरिका प्रवाहेणवैषां भेदः । काव्यप्रकाश, ८ ५२नी वृत्ति ये त्वङ्गिनि रसे भवन्ति ते गुणाः । एष एव गुणालङ्कारविवेकः । एतावता शौर्यादिसदृशा गुणा: केयूरादितुल्या अलङ्कारा इति विवेकमुक्त्वा संयोगसमवायाभ्यां शौर्यादीनामस्ति भेदः । इह तूभयेषां स्थितिरित्यभिधाय तस्माद्गड्डारिका प्रवाहेण । गुणालङ्कार भेद इति भामह विवरणे यद् भट्टोद्भट्टोऽभ्यधात्, तन्निरस्तम्, तथाहि कवितार: सन्दर्भणालङ्कारान् व्यवस्यन्ति न्यस्यन्ति च, न गुणान् । न चालङ्कृतीनामपोद्धाराहाराभ्यां वाक्यं दुष्यति पुष्यति वा । काव्यानुशासन, १.१३ ५२नी विवे व्यया. ८. सेयं दृष्टान्तस्यैव तावदसिद्धि: । दृष्टान्तविघातश्च दार्खान्तिकमपि प्रतिहन्ति । तथा हि - सामाजिकजनो नाट्यकर्मणि करुणरसवासितचेताः प्रथमं दुःख्यति पात्रप्रयोगवैशारद्येन पश्चात्सुख्यति । ओजःप्रसादयोः पुनः युगपदेवानुभवप्रतिज्ञा । काव्यानुशासन, अ. ४ प्रसाद गुए। ५२नी विवे व्याच्या १०. ओज:प्रसादमधुरिमाणः साम्यमौदार्यं च पञ्चेत्यपरे । तथा हि - यददर्शित विच्छेदं पठतामोज: विच्छिद्य पदानि पठतां प्रसादः, आरोहावरोहतरङ्गणि पाठे माधुर्यम्, असौष्ठवमेव स्थानं पठतामौदार्यम्, अनुच्चनीचं पठतां साम्यमिति । तदिदमलीकं कल्पनातन्त्रम् यद्विषयविभागेन पाठनियमः स कथं गुणनिमित्तमिति। काव्यानुशासन अ. ४, पृ. २८७-८८ ५२नी विवे व्याच्या ११. छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित् । तथा हि स्रग्धरादिष्वोजः... । इन्द्रवज्रोपेन्द्रवज्रादिषु प्रसादः ..... मन्दाक्रान्तादिषु माधुर्यं .... शार्दूलादिषु समता ... विषमवृत्तेष्वौदार्यं ..... इन्द्रवज्रादिष्वप्रसाद मन्दाक्रान्तादिष्वमाधुर्य .... शार्दूलादिष्वसाम्यं ...... એજન પૃ. ૨૮૭-૨૮૮ १२. Dr. V. Raghavan's, Bhoja's Srngaraprakas. P. 338 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001478
Book TitleHem Sangoshthi
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages130
LanguageGujarati, Hindi, Prakrit
ClassificationBook_Gujarati & Articles
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy