SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ -२६ ] इष्टोपदेशः बध्यते मुच्यते जीवः, सममो निर्ममः क्रमात् । तस्मात्सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत् ॥२६॥ अन्वय-सममः निर्ममः जीवः क्रमात् बध्यते मुच्यते तस्मात् सर्वप्रयत्नेन निर्ममत्वं विचिन्तयेत् । टीका-ममेत्यव्ययं ममेदमित्यभिनिवेशार्थमव्ययानामनेकार्थत्वात तेन सममो ममेदमित्यभिनिवेशाविष्टो अहमस्येत्यभिनिवेशाविष्टश्चोपलक्षणत्वात् जीवः कर्मभिर्बध्यते । तथा चोक्तम् "न कर्मबहुलं जगन्नचलनात्मकं कर्म वा न नैककरणानिवान चिदचिद्विधो बन्धकृत् । यदैक्यमुपय । समुपयाति रागादिभिः, स एव किल केवलं भवति बन्धहेतुर्नृणाम्" ॥२॥-नाटकसमयसारकलशाः बन्धोऽधिकारः ।-अनगारधर्मामृते षष्ठोऽध्यायः पृ० २०५ यदेक्यमुपयोगभूसमुपरौ अतिरागादिभिः स एव किल केवलं भवति बन्धहेतुर्नृणाम् । तथा स एव जीवो निर्ममस्तद्विपरीतस्तैर्मुच्यत इति यथासंख्येन योजनार्थ क्रमादित्युपात्ताम् । उक्तं च"अकिंचनोऽहमित्यास्व, त्रैलोक्याधिपतिर्भवः । योगिगम्यं तव प्रोक्तं, रहस्यं परमात्मनः" ॥११०॥ -आत्मानुशासनम् । अथवा “रागी बध्नाति कर्माणि, वीतरागो विमुञ्चति । जीवो जिनोपदेशोऽयं संक्षेपाबन्धमोक्षयोः" । -ज्ञानार्णवः पृ० २४२ यस्मादेवं तस्मात्सर्वप्रयत्लेन व्रताद्यवधानेन मनोवाक्कायप्रणिधानेन वा निर्ममत्वं विचिन्तयेत । मत्तः कायादयो भिन्नास्तेभ्योऽहमपि तत्त्वतः । नाहमेषां किमप्यस्मि ममाप्यते न किंचन ॥ इत्यादि श्रुतज्ञानभावनया मुमक्षविशेषेण भावयेत । उक्तं च“निवृत्ति भावयेद्यावन्निवृत्तिं तदभावतः । न वृत्तिन निवृत्तिश्च, तदेव पदमव्ययं" ॥ २३६ ॥ -आत्मानुशासनम् । अथाह शिष्यः-कथं नु तदिति निर्ममत्वविचिन्तनोपायप्रश्नोऽयम् अथ गुरुस्तत्प्रक्रियां मम विज्ञस्य का स्पृहेति यावदुपदिशति-॥२६॥ अर्थ-"ममतावाला जीव बँधता है और ममता रहित जीव मुक्त होता है। इसलिये हर तरह पूरी कोशिशके साथ निर्ममताका ही ख्याल रक्खे ।" विशदार्थ-अव्ययोंके अनेक अर्थ होते हैं, इसलिये, “मम" इस अव्ययका अर्थ 'अभिनिवेश' है, इसलिये 'समम' कहिये 'मेरा यह है' इस प्रकारके अभिनिवेशवाला जीव भी कर्मोंसे बँधता है । उपलक्षणसे यह भी अर्थ लगा लेना कि 'मैं इसका हूँ ऐसे अभिनिवेशवाला जीव भी बँधता है, जैसा कि अमृताचार्यने समयसारकलशमें कहा है "न कर्मबहुलं जगन्न" अर्थ-न तो कर्मस्कंधोंसे भरा हुआ यह जगत् बंधका कारण है, और न हलनचलनादिरूप क्रिया हो, न इन्द्रियाँ कारण हैं, और न चेतन अचेतन पदार्थों का विनाश करना ही बन्धका कारण है। किन्तु जो उपयोगरूपी जमीन रागादिकोंके साथ एकताको प्राप्त होती है, सिर्फ वही अर्थात् जीवोंका रागादिक सहित उपयोग ही बन्धका कारण है। यदि वही जीव निर्मम रागादि रहितउपायोग्वाला हो जाय, तो कर्मोसे छूट जाता है। कहा भी है कि-"अकिंचनोऽह०" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001477
Book TitleIshtopadesha
Original Sutra AuthorDevnandi Maharaj
AuthorShitalprasad, Champat Rai Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1986
Total Pages124
LanguagePrakrit, Sanskrit, Marathi, Gujarati, Hindi
ClassificationBook_Devnagari, Sermon, & Principle
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy