SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पर्युषणातिथिविनिश्चयः॥ ७९ यावत् पञ्चमी, सोमवासरेऽपि साधिके द्वे घटिके यावत् पञ्चमीति ।। अत्र 'संवत्सरप्रतिक्रान्ति-लुंचनं चाष्टमं तपः । सर्वार्हद्भक्तिपूजा च सङ्घस्य क्षामणं मिथः ॥' इति सांवत्सरिककृत्यविशिष्टा पर्युषणा सांवत्सरिकमहापर्वाभिधाना वक्ष्यमाणश्रीकल्प-निशीथचूादिवचनात् पूर्वमाषाढचातुर्मासिकदिनादारभ्य पञ्चाशत्तमे पर्वतिथ्यात्मके भाद्रशुक्लपञ्चमीदिन एवासीत् । तत्र श्रीकल्पसूत्रवचनानि चैवम् - 'वासावासाणं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं रयणि उवायणावित्तए ।' 'वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए ।' ___ 'वासावासं पज्जोसवियाणं निग्गंथाण वा निग्गंथीण वा अज्झेव कक्खडे कडुए विग्गहे समुप्पज्जित्था सेहे रायणियं खामिज्जा राइणिए वि सेहं खामिज्जा ॥' इत्यादीनि । श्रीनिशीथचूर्णिवचनानि चैवम् - 'तओ वरिसे पुण्णे संवच्छरिए पडिक्कते मूलं पच्छित्तं, गणाओ निच्छुभइ । एवं बारसमासा अणुवसमंते दोसु तवो आदिमेसु, जाव गच्छेण वज्जिओ। सेसेसु दससु छेदो पंचराइंदियाइओ जाव संवच्छरं पत्तो । पज्जोसवणाराइपडिक्कंताण अहिंगरणे उप्पन्ने एसो विही । पज्जोसवणादिवसे अहिकरणे उप्पन्ने तवो मूलं च भवति, ण छेदो। पडिक्कमणकाले वा उप्पन्ने मूलमेव केवलं पडिक्कंते वि भवति । एसेवत्थो भण्णइ । एवं एक्केक्क०गाहा । भद्दवयसुद्धपंचमीए अणुदिए आइच्चे अहिगरणे उप्पन्ने संवच्छरो भवति । छट्ठीए एगुणदिणो संवच्छरो भवति । एवं इक्विक्कदिणं परिहरतेणं आणेअव्वं जाव ट्ठवणादिणु त्ति । पज्जोसवणा दिवस इत्यर्थः । तम्मि ठवणादिणे अणुदिए आइच्चे अहिगरणे उप्पन्ने एमेव चोयणा । सज्झायपट्ठवणकाले चोइज्जइ । पुणो चेइयवंदणाकाले चोइज्जइ । अणुवसमंतो पुणो पडिक्कमणवेलाए । एवं तम्मिपज्जोसवणकालदिवसे तिमासगुरू भवति ।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy