SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४६ ग्रन्थत्रयी पूजा प्रतिष्ठितस्येत्थं, बिम्बस्य क्रियतेऽर्हतः । भक्त्या विलेपनस्नान-पुष्पधूपादिभिः शुभैः ॥५३८॥ सा च पञ्चोपचारा स्यात्, काचिदष्टोपचारिका । अपि सर्वोपचारा च, निजसंपद्विशेषतः ॥५३९॥ इयं न्यायोत्थवित्तेन, कार्या भक्तिमता सता । विशुद्धोज्ज्वलवस्त्रेण, शुचिना संयतात्मना ॥५४०॥ पिंडक्रियागुणोदारै-रेषा स्तोत्रैश्च संगता । पापग परैः सम्यक्-प्रणिधानपुरःसरैः ॥५४१।। कायादियोगसारैवं, त्रिधाऽन्यापि मताऽर्चना । तच्छुद्धयुपात्तचित्तेन, तदतिचारवजिता ॥५४२॥ काययोगप्रधानाधा, विघ्नोपशमनी मता । वचोयोगप्रधानाऽन्या, मताऽभ्युदयसाधनी ॥५४३।। मनोयोगप्रधाना च, परा निर्वाणसाधनी । मनोवाक्कायशुद्धया च, कृतास्ताः सत्फलावहाः ॥५४४॥ आद्ययोश्चारुपुष्पाद्या-नयनैतन्नियोजने । अन्त्यायां मनसा सर्वं, सम्पादयति सुन्दरम् ॥५४५।। नामान्तरेण विद्वद्भि-रेताश्चैवापि कीर्तिताः । आद्या समन्तभद्रा स्या-द्योगावञ्चकयोगिनाम् ॥ ५४६॥ द्वितीया सर्वभद्रा स्यात् क्रियावञ्चकयोगिनाम् । सर्वसिद्धिफला चान्त्या, फलावञ्चकयोगिनाम् ॥ ५४७॥ सात्त्विक्यादिप्रभेदेन भक्तिरप्युदिता त्रिधा । सात्त्विकी राजसी चैव, तामसी च यदाह च ॥५४८॥ सात्त्विकी राजसी भक्ति-स्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्राय-विशेषादर्हतो भवेत् ॥५४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy