SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पर्युषणातिथिविनिश्चयः ॥ पंचमीए पज्जोसविज्जइ । समणसंघेण य पडिवनं । ताहे रण्णा भणियं-तद्दिवसं मम लोगाणुवित्तिए इंदो अणुजाणेयव्वो होहित्ति । साहू चेइए ण पज्जुवासिस्सं । तो छट्ठीए पज्जोसवणा कज्जउ । आयरिएहि भणियं-न वट्टइ अइक्कमेउ । ताहे रण्णा भणियंतो अणागयचउत्थीए पज्जोसविज्जइ । आयरिएण भणियं-एवं भवउ । ताहे चउत्थीए पज्जोसवियं । एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिया । सा चेवाणुमया सव्वसाहूणं । एवम्-"रण्णा अंतेपुरियाओ भणिया-अवमंसाए उववासं काउं पाडिवयाए सव्वखज्झभोज्झविहीहिं साहू उत्तरपारणाए पडिलाभेत्ता पारेहा । पज्जोसणाए अट्ठमं ति काउं पाडिवयाए उत्तरपारणयं भवति । तं च सव्वभोगेण वि कयंति" । "अण्णया पज्जोसवणाकाले पत्ते उद्दायणो उववासी तेण सूओ विसज्जिओपज्जोअअत्थ गच्छसु 'किं ते उवसाहिज्झउत्ति' । गओ सूओ । पुच्छिओ पज्जोओ अ । संकिअं पज्जोअस्स-ण कयाइ अहं पुच्छिओ । अज्झ(ज्ज) पुच्छ कया, णूणं अहं विससंमिस्सेण भत्तेण अज्झ(माज्ज) मारिज्जिओ(उ)कामो । अहवा किं मे संदेहेण । एयं चेव पुच्छामि । पज्जोएण पुच्छिओ सूओ-अज्झ(ज्ज)मे किं पुच्छिज्ज त्ति ?। किं वाहं अज्झ(ज्ज) मारिज्जिउकामो ?। सूएण लवियं-ण तुमं मारिज्जसि । राया समणोवासओ, अज्झ(ज्ज) पज्जोसवणा । उववासी । तो ते जं इटुं अज्झ(ज्ज) ओवसाहयामित्ति पुच्छिओ। तओ पज्जोएण लवियं-अहो सपावकम्मेण वसणपत्तेण पज्जोसवणा वि ण णाया । गच्छ ! कहेहि राइणो उद्दायणस्स जहा अहं पि समणोवासगो अज्झ(ज्ज) उववासिओ । भत्तेण ण मे कज्जं । सूतेण गंतुं उद्दायणस्स कहियं सो वि समणोवासगो अज्झ(ज्ज) न भुंजति त्ति । ताहे उद्दायणो भणति-समणोवासगेण मे बद्धेण अज्झस्स सामातियं ण सुज्झति । ण य सम्मं पज्जोसवियं भवति । तं गच्छामि समणोवासगं बंधणाओ मोएमि । खामेमि य सम्मं । तेण सो मोइओ खामिओ य । ललाटमंकच्छायणट्ठाय सोवण्णो से पट्टो बद्धो । तओ पभिइ पट्टबद्धरायाणो जाया । एवं ताव जइ गिहिणो वि कयवेरा अधिकरणाइं ओसवेंति । समणेहिं पुण सव्वपावविरएहिं सुट्टयरं ओसवेयव्वं ति । जो पुण पज्जोसवणाए वि णो उवसमइ सो पव्वयराइसमाणो ।' 'जे भिक्खू पज्जोसवणाए इत्तरियमपि आहारं' इत्यादि सूत्रम् । 'इत्तरियं पाहारं पज्जोसवणाए जो उ आहारेइ' इत्यादि भाष्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy