SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्वामिन् ! समस्तसुपुण्याशेरेक एव निधिर्भवान् अनघात्मसद्गुणरलराशेरपि भवानेवेश्वरः निर्गुणशिरोमणिरहमपुण्यः सेवकोऽस्मि तथाऽपि ते उदरम्भरित्वं कीदृगेतत् ते ? विभो ! तुभ्यं नमः ॥४॥ शीलन्धरस्त्वं शीलरहितोऽहं विभो ! तव सेवकः ज्ञानाकरस्त्वं ज्ञानरहितोऽहं तथा भवदाश्रितः। परमात्मतत्त्वं त्वं तथा बहिरात्मतत्त्वमहं महद् भेदं विदारय शीघ्रमेनं हे विभो ! तुभ्यं नमः ॥५॥ ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy