SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीचन्द्रप्रभजिनगीतिः ॥ देव ! देवानां दयालो ! हे विभो ! तुभ्यं नमः नाथ ! चन्द्रप्रभजिनेश्वर ! जय विभो ! तुभ्यं नमः । भाग्यहीनैर्नैव लभ्यस्त्वं विभो ! तुभ्यं नमः भागधेयैस्त्वामवाप्तोऽहं विभो ! तुभ्यं नमः निष्कलङ्का निष्कलङ्कपथप्रदानेऽपि क्षमा शोभना शर्मप्रदाऽथ च शीतला शशधरसमा विशदबोधविधानतः सुनिराकृतशेषभ्रमा जयति भुवने देशना ते हे विभो ! तुभ्यं नमः ॥२॥ दृष्ट्वोज्ज्वलं वदनं त्वदीयं भवति मम हृदि कल्पना किमिदं सितांशुः किमुत भानुः किमथ कमलं काञ्चनम् । प्रथमः कलङ्की मध्यम: प्रखरस्तूतीयं च क्षयि वदनोपमं त्वत एव वदनं ते विभो ! तुभ्यं नमः ॥३॥ ___४८ ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy