SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ (२५) परिग्रहाष्टकम् न परावर्तते राशेर्वक्रतां जातु नोज्झति । परिग्रहग्रहः कोऽयं, विडम्बितजगत्त्रयः ।।१।। परिग्रहग्रहावेशाद् दुर्भाषितरजःकिराम् । श्रूयन्ते विकृता: किं न, प्रलापा लिङ्गिनामपि ।।२।। यस्त्यक्त्वा तृणवद् बाह्यमान्तरं च परिग्रहम् । उदास्ते तत्पदाम्भोजं, पर्युपास्ते जगत्त्रयी ।।३।। चित्तेऽन्तर्ग्रन्थगहने बहिर्निग्रन्थता वृथा । त्यागात्कञ्चकमात्रस्य, भुजगो न हि निर्विषः ।।४।। त्यक्ते परिग्रहे साधोः, प्रयाति सकलं रजः । पालित्यागे क्षणादेव, सरस: सलिलं यथा ।।५।। त्यक्तपुत्रकलत्रस्य, मूर्छा मुक्तस्य योगिनः । चिन्मात्रप्रतिबद्धस्य, का पुद्गलनियन्त्रणा ।।६।। चिन्मात्रदीपको गच्छेद्, निर्वातस्थानसंनिभैः । निष्परिग्रहतास्थैर्य, धर्मोपकरणैरपि ।।७।। मूछिन्नधियां सर्वं, जगदेव परिग्रहः । मूर्च्छया रहितानां तुं, जगदेवापरिग्रहः ।।८।। 'ura अष्ट' - भूग यो 167 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy