SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ (१९) तत्त्वदृष्टि-अष्टकम् रूपे रूपवती दृष्टिदृष्ट्वा रूपं विमुह्यति । मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी ।।१।। भ्रमवाटी बहिर्दृष्टिभ्रमच्छाया तदीक्षणम् । अभ्रान्तस्तत्त्वदृष्टिस्तु, नास्यां शेते सुखाशया ।।२।। ग्रामारामादि मोहाय, यद् दृष्टं बाह्यया दृशा । तत्त्वदृष्ट्या तदेवान्तर्नीतं वैराग्यसंपदे ।।३।। बाह्यदृष्टे: सुधासारघटिता भाति सुन्दरी । तत्त्वदृष्टेस्तु साक्षात् सा, विण्मूत्रपिठरोदरी ।।४।। लावण्यलहरीपुण्यं, वपुः पश्यति बाह्यदृग् । तत्त्वदृष्टि: श्वकाकानां, भक्ष्यं कृमिकुलाकुलम् ।।५।। गजाश्वर्भूपभवनं विस्मयाय बहिर्दशः । तत्राश्वेभवनात् कोऽपि, भेदस्तत्त्वदृशस्तु न ।।६।। भस्मना केशलोचेन, वपु¥तमलेन वा । महान्तं बाह्यदृग् वेत्ति, चित्साम्राज्येन तत्त्ववित् ।।७।। न विकाराय विश्वस्योपकारायैव निर्मिताः । स्फुरत्कारुण्यपीयूषवृष्टयस्तत्त्वदृष्टयः ।।८।। 'नसार अष्ट' - भूण होओ 161 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy