SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीजयकेसरसूरिविरचितो देवदुन्दुभिवर्णनात्मकः श्रीमुनिसुव्रतस्वामिस्तवः ॥ वसन्ततिलकावृत्तम् ॥ भक्तिप्रबोधितचमत्कृतजागरूक - हर्षाम्बुनिर्झरपरिप्लुतरोमकूपः । जिह्वां पुनामि मुनिसुव्रत ! तीर्थराज !, सद्भूतसुन्दरगुणस्तुतिकीर्तनेन औदीच्यमारुतसमुन्नतनीलकण्ठ-कण्ठानुकारि शुचि कालिकवारिवाहम् । तर्जन्ति एव गुरुगर्जमहोर्जितेन, स्वामिन्नभोऽसि तव दुन्दुभयो नदन्ति त्वद्दुन्दुभिध्वनितमाकलयन्निवोच्चै - र्लोकेन चामयगणः प्रसरीसरीति । गारुत्मतातिकनकद्युतिपक्षवाते- जाते न जानुभुजगा भुवि विस्फुरन्ति व्योमन्ययं गुरूगभीरनिनादशोभी, त्वद्दुन्दुभिर्ध्वनति लोकमहोदयाय । आहुर्विदूरभुवि रत्ननवप्ररोह - सम्पत्तये ननु पयोधरधीरगर्जम् ॥३॥ गर्जन्ति देव ! तव दुन्दुभयोऽन्तरिक्षे, भूयोऽपि भूतिवलये विप्रदो गलन्ति । जातेऽथवा घनघनाघनदिव्यनादे, शुष्यन्ति किं न हरितास्तु यवासकौघाः ॥१॥ एक ॥२॥ 11411 दिव्यानुभावधृतनादमनाहता ये, गर्जन्ति देव ! दिवि दुन्दुभयस्त्वदीयाः । एते चिराय तृषितश्रवसां जनानां, पीयूषपारणसुखाय विभो ! भवन्ति Jain Education International ॥६॥ कुक्षिम्भरिर्भुवननाथ ! दिवस्पृथिव्योः, कं कं न तोषयति दुन्दुभिनाद एषः । योऽभिध्वनन् जनमनांसि तथाभिहन्ति, सद्यो विमोहगरलानि यथा गलन्ति 99 For Private & Personal Use Only 118 11 11911 तভ www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy