SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ MORE cam MORA श्रीमुनिशेखरसूरिविरचिता स्तुतिः वरसुमित्रकुलाम्बरभास्करं, भवमरुस्थलकल्पमहीरुहम् । जिनवरं कलकृष्णविभावरं, तमिह सुव्रततीर्थकरं स्तुवे ।। श्रीचारित्ररत्नगणिकृता स्तुतिः ये भाषितं श्रुतिषु ते परमाऽऽनयन्ति, ते सुव्रतेश ! कुमतोपरमानऽयन्ति। ये त्वां त्रिलोकहिततत्पर ! मानयन्ति, ते निर्वृत्तिं किमु गुणैः परमा न यन्ति ? ।। सहस्रावधानिश्रीमुनिसुन्दरसूरिप्रणीता स्तुतिः पूर्वं कूर्मपतिश्चकार चलनोपास्तिं क्षमाभृद्गुरो - र्यस्योद्धर्तुमिमां क्षमामभिलषस्तच्छक्तिपाठाय नु । दृष्टश्चैष तथाकृतिष्वपि जनैश्चक्रोऽधुनाऽपीक्ष्यते, श्रेय: श्रीमुनिसुव्रतः स तनुताद्वः कूर्मलक्ष्मा प्रभुः।। श्रीजिनमण्डनगणिकृता स्तुतिः कर्मेधांसि निदन्दहीति जिन ! ते जापाग्निना दाववत्, सेन्द्रादीनपि जाहसीति विभवैर्वर्धिष्णुभी रामवत् । यस्यांहिद्वितयी मुदं सुमनसां लालेति सीतेन्द्रवत्, स श्रीमान्मुनिसुव्रतो जनितते! जोगुणीत्वार्तितः ।। श्रीजिनप्रभसूरिप्रणीत: स्तव: (आर्या) कृतभूतनयादेश उच्चरक्षोभयावहः । सौमित्रिनन्दतात् पद्मानन्दनो मुनिसुव्रतः।। eGh छ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy