SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ AMAR anna - श्रीजिनप्रभसूरिविरचितः स्तव: त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम् ॥ श्रीदेवरत्नसूरिकृतः स्तव: श्रयति यो मुनिपं मुनिसुव्रतं मदनमानहरं धृतसुव्रतम् । स इह जन्मजरामरणाकरे जिनपते ! न पतेद्भवसागरे ।। श्रीधर्मशेखरगणिकृतः स्तवः श्रेयोऽनेनोऽभवाना रदरमघवतोऽनाशयामाऽसम ह्यः, श्रेयोनेनो भवानाऽरदर मघवतो नाशयामास मह्यः । श्रीपद्माभूरतापाऽयमरणं हततं सुव्रताऽकोपमान - श्रीपद्माभू रतापायमरणहऽततं सुव्रताऽकोपमान ।। श्रीगुणविजयगणिविरचितः स्तवः भूपालः शिवकेतुकः सुरवरः कल्पेऽथ सौधर्मके, च्युत्वाऽभूच्च कुबेरदत्त उदितस्तुर्ये सुपर्वाऽग्रणीः । पश्चाद्भूपतिवज्रकुण्डल इति श्रीब्रह्मकल्पे मरुद्, वर्माह्वक्षितिपः सुधाऽशनवरः श्रीसुव्रतः पातु वः ।। . श्रीकुलप्रभकविविरचितः स्तवः ये मातापितृपुत्रबन्धुदयिताद्यास्तत्त्वबुद्धया क्षणं, दृष्टास्तानपि कृत्रिमानिव जवाद् दृष्ट्वा विनष्टानहम् । व्यामूढोऽस्मि भवेन्द्रजालपतितो जातो विलक्षः पुनस्तन्मे दूरमपास्य सुव्रतविभो ! तत्त्वप्रकाशं कुरु ॥ कविश्रीपालविरचितं स्तवनम् श्रीसुव्रत! व्यधार्षीः स्म, महीनतरसं यमम् । अजैषीस्त्वं जनानन्तु - महीनतरसंयमम् ।। छार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy