SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ CROM अज्ञातकर्तृक स्तोत्रम् तानवानत तानवानत - कर्मसम्बन्ध ! वरकेवलमहिमभररभसनृत्यदमरेन्द्ररमणी । रमणीयकहारगलदमलरत्नरोचिष्णुधरणी - ॥ धरणीधर ! गुरुगरिमवर ! सुव्रत ! भव्यानसमसमवसृतिस्तव भगवता (तः) पायादपायादमम ! ॥ शीलरत्नसूरिकृता स्तुतिः ॥ विदितावदातयदुवंशभूषणं, मुदितामनोहरमपास्तदूषणम् । मुनिसुव्रतं जिनपतिं नमाम्यहं, महनीयशासनमनीहमन्वहम् मिथिलापुरीपतिसुम (मि)त्रसंभवं, शुभवासरोदयसुमित्रवैभवम् । भुवनैकमित्रमनिमित्तवत्सलं, मुनिमानमामि जिनपं सदा फलम् तारकमलक्तकोष्ठ के ये साकारकमल धर्मद स्तौमि । लष्टं कमलोच्चपदं तथैव कमलांकसुव्रतजिनेन्द्रम् ॥ भृगुकच्छनामनगरं तुरगप्रतिबोधहेतुमगमस्त्वमश्रमः । ' निशयाप्यतीत्य किल षष्टियोजनीमिति तावकी तु करुणातिशायिनी ॥ ३ ॥ वरवृत्तपालिकलितं सुनिर्मलं निभृतंभृतं समरसेनकेवलम् । भगवन् ! भवन्तमुचितं महासरः सदृशं श्रयेत कमठः सदा स्थिरः जलपूरपूर्णजलदोपमद्युते ! गुणवासविंशतिशरासनोन्नते ! । मुनिसुव्रतेश ! मम सत्यपेशलं, कुरु चित्तमार्त्तिहरबोधिनिश्चलम् श्रीसोमविमलसूरिविरचिता स्तुतिः श्रीजिनप्रभसूरिकृता स्तुति: वृन्दारकप्रकरवन्दितपादपद्मं, पद्माङ्गजं विमलकेवलबोधपद्मम् । श्रीसुव्रतं व्रतततिव्रततीपयोद, सिद्धिप्रसिद्धिवनितापतिमर्चयामि ॥ Jain Education International ॥ १॥ ८१ For Private & Personal Use Only ॥२॥ 118 11 114 11 Gor www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy