________________
CROM
अज्ञातकर्तृक स्तोत्रम्
तानवानत तानवानत - कर्मसम्बन्ध ! वरकेवलमहिमभररभसनृत्यदमरेन्द्ररमणी । रमणीयकहारगलदमलरत्नरोचिष्णुधरणी - ॥ धरणीधर ! गुरुगरिमवर ! सुव्रत ! भव्यानसमसमवसृतिस्तव भगवता (तः) पायादपायादमम !
॥ शीलरत्नसूरिकृता स्तुतिः ॥
विदितावदातयदुवंशभूषणं, मुदितामनोहरमपास्तदूषणम् । मुनिसुव्रतं जिनपतिं नमाम्यहं, महनीयशासनमनीहमन्वहम् मिथिलापुरीपतिसुम (मि)त्रसंभवं, शुभवासरोदयसुमित्रवैभवम् । भुवनैकमित्रमनिमित्तवत्सलं, मुनिमानमामि जिनपं सदा फलम्
तारकमलक्तकोष्ठ के ये साकारकमल धर्मद स्तौमि । लष्टं कमलोच्चपदं तथैव कमलांकसुव्रतजिनेन्द्रम् ॥
भृगुकच्छनामनगरं तुरगप्रतिबोधहेतुमगमस्त्वमश्रमः । ' निशयाप्यतीत्य किल षष्टियोजनीमिति तावकी तु करुणातिशायिनी ॥ ३ ॥ वरवृत्तपालिकलितं सुनिर्मलं निभृतंभृतं समरसेनकेवलम् । भगवन् ! भवन्तमुचितं महासरः सदृशं श्रयेत कमठः सदा स्थिरः जलपूरपूर्णजलदोपमद्युते ! गुणवासविंशतिशरासनोन्नते ! । मुनिसुव्रतेश ! मम सत्यपेशलं, कुरु चित्तमार्त्तिहरबोधिनिश्चलम्
श्रीसोमविमलसूरिविरचिता स्तुतिः
श्रीजिनप्रभसूरिकृता स्तुति:
वृन्दारकप्रकरवन्दितपादपद्मं, पद्माङ्गजं विमलकेवलबोधपद्मम् । श्रीसुव्रतं व्रतततिव्रततीपयोद, सिद्धिप्रसिद्धिवनितापतिमर्चयामि ॥
Jain Education International
॥ १॥
८१
For Private & Personal Use Only
॥२॥
118 11
114 11
Gor
www.jainelibrary.org