SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ छाया उदधिः शुष्यतु, मा (वा) शुष्यतु एव । वडवानलस्स तेन किम् । यद् जले ज्वलनः ज्वलति, अनेन अपि किम् न पर्याप्तम् ॥ સમુદ્ર શેષાઈ જાઓ કે ન જ શેષાઓ-તેમાં વડવાનલનું શું જાય છે ? શું જળમાં અગ્નિ બળે છે એનાથી ( - मेट) HY: ५२तु नथी ? 31० (३) आयही दडढ-कलेवरहों जं वाहिउ तं सारु । - जइ उट्ठभइ तो कुहइ अह डज्झइ तो छारु ।। शनार्थ आयहो-अस्य । दड्ढ-कलेवरहो-दग्ध कलेवरस्य । जं-यद् । वाहिउ-वाहितम् ( = लब्धम् )। तं-तद् । सारु-सारम् । जइयदि । उट्ठभइ-उत्तभ्यते । तो-ततः । कुह इ-कुथ्यति । अह-अथ । डज्झइ-दह्यते । तो-ततः । छारु-क्षारः । छाया अस्य दग्ध-कलेवरस्य यद् लब्धम् , तत् सारम् । ( यतः) यदि ( तद् ) उत्तभ्यते, ततः कुथ्यति । अथ दह्यते, ततः क्षारः ॥ આ બન્યા કલેવરને જે (કાંઈ) લાભ લેવાય, તે ઉત્તમ. (કેમ કે જીવ ઊડી ગયા પછી તે) જે (તેને) પડયું રહેવા દે તે કેહી જાય नन (तेने) पाणी नाणे तो रा (25 गय). सर्वस्य साहो वा ।। सर्वन १४६ साह-. वृत्ति अपभ्रंशे 'सर्व' शब्दस्य 'साह' इत्यादेशो वा भवति । २०५७शभा सर्व शने साह मेयो साहेश वि८५ थाय छे. 1. साहु वि लोउ तडप्फडइ वड्डत्तणहो तणेण । वड्डप्पणु पर पाविअइ हत्थे मोक्कलडेण ॥ शहाथ साहु-सर्वः । वि-अपि । लोउ-लोकः । तडप्फडइ (हे.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy