SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सूत्र ३६५ ३६॥ इदम् आयः ॥ इदम्नो आय. वृत्ति अपभ्रंशे 'इदम्'-शब्दस्य स्यादौ 'आय' इत्यादेशो भवति । ___ अ५शमा इदम् शण्नो सि ( = प्रथमा सवयननो) मेरे (वित-प्रत्यय) aunti आय. व माहेश थाय छे. Gao (१) आयइँ लोअहो लोअणइ जाई-सरइ, न भति । ___अ-प्पिएँ दिट्टइ मउलिअहि पिएँ दिदइ विहसति ॥ A५४' आयइ-इमानि । लोअहो-लोकस्य । लोअण-लोचनानि । जाई-सरइ-जाति-स्मराणि । न-न । भति-भान्तिः । अ-प्पिएँ -अप्रिये ।। दिइ-दृष्टके, दृष्टे । मउलिअहि-मुकुलन्ति । पिएँ प्रिये । दिइ–दृष्टके, दृष्टे । विहसंति-विकसन्ति ।। छाया लोकस्य इमानि लोचनानि जाति-स्मराणि, न भ्रान्तिः । ( यतः तानि ) अप्रिये दृष्टे मुकुलन्ति, प्रिये दृष्टे (तु) विकसन्ति । લેનાં આ લોચનને પૂર્વજન્મનું સ્મરણ હોય છે એમાં ) श। नथी. (भ) अप्रिय नेता मिलय छ, ( न्यारे ) प्रियने नेता विसे छे ( = विसी हे छे ). St० (२) सोसउ म सोसउ च्चिअ, उअही वडवानलस्स किं तेण । ___ जं जलइ जले जलणो, आएण वि किं न पज्जत्तं ।। शहाथ सोसउ-शुप्यतु । म मा । सोसउ-शुष्यतु । च्चिअ-एव । उअही-उदधिः । वडवानलस्स-वडवानलस्य । किं-किम् । तेणतेन । जं-यद् । जलइ-ज्वलति । जले-जले । जलणो–ज्वलनः । आएण-अनेन । वि-अपि । किं-किम् । न-न । पज्जत्तं-पर्याप्तम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy