________________
सूत्र ३१२
३१.
छाया (१) इदम् कुलम् तव सम्बन्धि ।। (२) इदम् कुलम् पश्व ।।
( १ ) २ ण तु ता । =तार . (.) PAL ने ने. २६२ एतदः स्त्री-पुं-क्लीवे 'एह' 'एहो' 'एहु' ।
एतद्ना स्त्रीलियुनिभने नसnिi एह, एहो, एहु. वृत्ति अपभ्रंशे स्त्रियां, पुंसि, नपुंसके वर्तमानस्यैतद : स्थाने स्यमोः
परयोर्यथा-सङ्ख्यम् ‘एह' 'एहो' 'एहु' इत्यादेशा भवन्ति ।। અપભ્રંશમાં સ્ત્રીલિંગ, પુલિંગ અને નપુંસકલિંગમાં રહેલા एतद्न स्थाने, सि = प्रथमा सवयनन। प्रत्यय) भने अम् ( = द्वितीया अपयनना प्रत्यय , anti अनुभे एह, एहो, एहु
એવા આદેશ થાય છે. Ct2 'एह कुमारी, एहो नरु, एहु मणोरह-ठाणु' ।
एहउ, वढ चिंतताहँ पच्छइ होइ विहाणु ।। शहाथ एह-एषा । कुमारी कुमारी । एहो ---एषः । नरु-नरः । एहु--
एतद् । मणोरह-ठाणु-मनोरथ-स्थानम् । एहउँ-एतद् । वढ (दे.) -(हे) मूर्ख । चितंताहँ-चिन्तमानानाम् । पच्छइ-पश्चात् ।
होइ-भवति । विहाणु--प्रभातम् ।। छाया (हे) मूर्ख, 'एषा कुमारी, एप: ( अहमू ) नरः, एतद् मनोरथ
स्थानम्' एतद् चिन्तमानानाम् पश्चात प्रभातम् भवति ।। (है) भूग, “पेली युभारी ने PAN 'दुपुरुष, मा ( भा२। ) भनारयनु स्थान ( = मान) छ'-- = मे) भित्ता तितi
तो ५४ प्रभात थाय छ । 25 से ). ३१३
एइजस्-शमोः ।।
जम् भने शस् anni एइ. वृत्ति अपभ्रंशे एतदो जस-शसोः परयोः 'एइ' इत्यादशो भवति ।।
अ५शमा एतद्ने। जस (= प्रथमा पहुवयनने। प्रत्यय भने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org