SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ સત્ર ૩૫૯ Avथ जीविउ--जीवितम् । कासु-कस्य । न न । वल्लहउ-वल्लभकम् , वल्लभम् । धणु-धनम् । पुणु-पुनः । कासु–कास्य । न-न । इट्ठु-इष्टम् । दोणि-द्वे । वि-अपि । अवसरि-अवसरे । निविडिअइ-निपतितके, निपतिते । तिण-सम-तृण-समे । गणइ गणयति । विसिठ्ठ-विशिष्टः ।। छाया जीवितम् कस्य न वल्लभम् ? धनम् पुनः कस्य न इष्टम् ? अवसरे निपतिते (तु) विशिष्टः ( ते ) द्वे अपि तृण-समे गणयति ।। જીવતર કેને વહાલું નથી? ધન પણ કેને ઈષ્ટ નથી? (પણ) અવસર આવી પડ્ય, શિષ્ટ જન ( એ બંનેને તૃણ સમાન ગણે છે. ૩૫૯ स्त्रियां डहे ॥ स्त्रीलिमा डहे ( = अहे). । वृत्ति अपभ्रशे स्त्रीलिङ्गे वर्तमानेभ्यः यत्तत्किम्भ्यः परस्य ङसोर् 'डहे, इत्यादेशो वा भवति । अ५शमा स्त्रीलिमा २९सा यद् , तद् ने किम्नी ५छ। सावता ङस( = १४ी सवयनना प्रत्यय ,न। डहे ( = अहे) એવો આદેશ વિકલ્પ થાય છે. उहा. ( १) जहे केरउ । (२) तहे केरउ। ( ३ ) कहे केरउ ।। छाया (१) यस्याः सम्बन्धी । (२) तस्याः सम्बन्धी । (३) कस्याः सम्बन्धी । ( १ ) २ (स्त्री.) २ . ( २ ) ते (स्त्री.) २. (3) ४४२१ यत्तदः स्यमा, त्रं ।। सिने अम् anti यद् ने तद्न। ध्रु भने त्र'. वृत्ति अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासङ्ख्यं 'ध्रु' '' इतिः आदेशौ वा भवतः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy