SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ २८ અપભ્રંશ વ્યાકરણ "छाया (हे) हृदय, त्रट् इति कृत्वा स्फुट । काल-क्षेपेन किम् । पश्यामि, त्वया विना हत-विधिः दुःख-शतानि कुत्र स्थापयति इति ।। (3) ध्य, (तुं ) त हुने छूट (=छूटरी on ). पिस' ४२११ )થી શું લાભ ? જેવું તે ખરી કે અન્ય વિધાતા તારા વિના સેંકડો દુખેને ક્યાં રાખે છે? ૩૫૮ यत्तत्किम्भ्यो उसो डासुन वा ।। यद् , तद् ने किम् ५छीना ङस्नो डासु (= आसु ), अथवा शु नही: - વૃત્તિ अपभ्रंशे यत्तत्किम् इत्येतेभ्योऽकारान्तेभ्यः परस्य ङसो 'डासु' इत्यादेशो वा भवति ॥ अ५,शमा यद्, तद् ने किम् से अन्त ( सर्वनामी) ५छ। आता ङस ( = ५४ी सवयनना प्रत्यय)नी डासु (= आसु) એ આદેશ વિકપે થાય છે. GEt० (१) कंतु महारउ, हलि, सहिएँ, निच्छइँ रूसइ जासु ॥ अथिहि सत्थिहि हथिहि वि ठाउँ वि फेडइ तासु ।। शहा कंतु-कान्तः । महारउ-मदीयकः, मदीयः । हलि–हला । सहिएँ सखिके । निच्छइँ-निश्चयेन । रूसइ-रुप्यति । जासु–यस्य ( = यस्मै )। अस्थिहि --अस्त्रैः । सस्थिहि-शस्त्रैः । हस्थिहि - हस्ताभ्याम् । वि-अपि । ठाउँ–स्थानम् । वि-अपि । फेडइ स्फेट यति । तासु–तस्य ।। छाया हला सखिके, मदीयः कान्तः निश्चयेन यस्मै रुष्यति तस्य स्थानम् अपि अस्त्रैः, शस्त्रैः, हस्ताभ्याम् अपि स्फेटयति ।। અલી એ સખી, મારે કથે જેના પર નક્કી રૂક્યો જ હોય, તેનું ઠામઠેકાણું યે અસ્ત્રો વડે, શસ્ત્રો વડે, (અરે કાંઈ ન હોય तो) हायो ५३ ५५ ( २ ) नष्ट ४२ छ. "30 ( २ ) जीविउ कासु न वल्लहउँ धणु पुणु कासु न इछु । दोणि वि अवसरि निवडिअइ तिण-सम गणइ विसिठु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy