SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૩૫૭ २७. 60 (२) एक्काहि अक्खिहि सावणु अण्णहि भद्दवउ । माह उ महिअल-सत्थरि गंड-स्थले सरउ ।। अंगिहि गिम्हु सुहच्छी तिलवणि मग्गसिरु । तहे मुद्भहे मुह-पंकइ आवासिउ सिसिरु ।। शहाथ एकहि -एकस्मिन् । अक्खिहि -अक्षिण । सावणु-श्रावणः । अण्णहि --अन्यस्मिन् । भद्दवउ-भाद्रपदः । माहउ-माघकः, माघः । महिअल-सत्थरि-महीतल-स्रस्तरे । गंड-त्थले ---गण्ड-स्थले । सरउ-शरत् । अंगिहि -अङ्गेषु । गिम्हु-ग्रीष्मः । सुहच्छीतिलवणि-सुखासिका तिलवने । मग्गसिरु-मार्गशीर्षः । तहेतस्याः । मुद्धहे-मुग्धायाः । मुह-पंकइ-मुख पङ्कजे । आवासिउ. -आवासितः । सिसिरु-शिशिरः ।। छाया तस्याः मुग्धाया: एकस्मिन् अक्षिण श्रावण:, अन्यस्मिन् भाद्रपदः, महीतल-स्त्रस्तरे माघः, गण्ड-स्थले शरत् , अङ्गेषु ग्रीष्मः, सुखासिकातिलवने मार्गशीर्षः, मुख-पङ्कजे (च) शिशिरः आवासितः ।। તે મુગ્ધાની એક આંખમાં શ્રાવણે (ને બીજીમાં ભાદરવાએ, ભેંય પથારીમાં માઘે, કપિલપ્રદેશ પર શરદે, અંગોમાં ગ્રીમે, સુખશાતારૂપી તલના વનમાં માગશરે (અને) મુખ પંકજ પર શિશિરે હમણાં) આવાસ કર્યો છે. ६.० (३) हिअडा, फुट्टि तड-त्ति करि काल-क्खेवें काइँ । देक्खउँ हय विहि कहि ठवइ पइँ विणु दुक्ख सयाइँ ।। शहा हि अडा-( हे ) हृदय । फुट्टि-स्फुट । तड-त्ति करि-त्रट् इति कृत्वा । काल-क्खेवें-काल-क्षेपेन । काइँ-किम् । देक्खउ - पश्यामि । हय विहि-हत विधिः । कहि -कस्मिन् , कुत्र । ठवइ-स्थापयति । पइँ-त्वया । विणु-विना । दुक्ख-सयादुःख-शतानि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy