SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ '२५ રૂપ સૂત્ર ૩૫૫ सर्वादेर्डसेर हाँ । साहिना डसिने। -हा. “त्ति अपभ्र'शे सर्वादेरकारान्तात् परस्य ङसेर् हाँ' इत्यादेशो भवति ॥ अशमा असन्त सर्वनामनी पछी सावता ङसि ( = ५'भी पयननी प्रत्यय असना -हाँ थे। आदेश थाय छे. ६० ( १ ) जहाँ होतउ आगदो । -शहाथ जहाँ यस्मात् । होतउ -भवान् । आगदो-आगतः ।। छाया यस्मात् भवान् ( = यतः) आगतः ।। न्यांथी (ते) माव्या. 3० (२) तहाँ होतउ आगदो ॥ छाया तस्मात् भवान् ( = ततः) आगतः ॥ त्यांथो (ते) भाव्या. Get० (३) कहाँ होन्तउ अगदो । छाया कस्मात् भवान् ( = कुतः) आगतः ।। ४यांथी (ते) मा०यो ? ૩૫૬ किमो डिहे वा ॥ किम्न। पि४८ डिहे” (= इहे). 'वृत्ति अपभ्रंशे किमोऽकारान्तात् परस्य ङसेर् 'डिहे' इत्यादेशो वा भवति ।। अ५शमा अन्त ( सर्वनाम) किम्ना अ४२ पछी माता ङसि( =५यभी मेवयननी प्रत्यय)ने। डित् इहे वो माहेश વિકલ્પ થાય છે. 'उl० जइ तहो तुट्टउ नेहडा मइँ सहुँ न-वि तिल-तार । तं किहे वंकेहि लोअणे हि जोइज्जउ सय-वार ।। -Atथ जइ–यदि । तहो-तस्य । तुट्टउ-त्रुटितः । नेहडा-स्नेहः । मइँ-मया । सहुँ-सह । न-वि-न अपि । तिल-तार-(१) । तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy