SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ छाया अलि-कुलानि कमलानि मुक्त्वा करि-गण्डान् काक्षन्ति । येषाम् असुलभम् एष्टुम् निर्बन्धः, ते दूरम् न अपि गणयन्ति । ભ્રમર-સમૂહો કમળાને છેડી દઈને હાથીઓનાં ગંડસ્થળની અભિલાષા રાખે છે. દુર્લભને (જ) ઈચ્છવું એ જેમને આગ્રહ રહે છે, તે દર(અંતર ને નથી ગણતા. ३५४ कान्तस्यात उ स्यमोः । मते क° वाणाना अने। सिसने अम् भापतi °उँ. वृत्ति अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योऽकारस्तस्य स्यमोः परयोः 'उँ' इत्यादेशो भवति ॥ અપભ્રંશમાં નપુંસકલિંગમાં રહેલા (ને) જેને અંતે (મૂળમાં स्वाथि ) °कार छ तेवा नाभना (त्य) अ॥२ छे. तेनी ५७ सि ( = प्रथमा सवयननो स् प्रत्यय) भने अम् (= द्वितीया એકવચનને પ્રત્યય ) આવતાં, (તેને) -૩ એ આદેશ થાય છે. St० (१) अन्नु जु तुच्छउँ तहे धणहे ॥ (जुम्मे ३५०). ६.० (२) भग्गउँ देक्सिवि निअय-बलु बलु पसरिअउँ परस्सु । उम्मिल्लइ ससि-रेह जिवं करि करवालु पिअस्सु ॥ साथ भग्गउँ-भग्नकम् , भग्नम् । देक्खिवि-दृष्ट्वा । निअय-बलु-निजक बलम् । बलु-बलम् । पसरिअउँ-प्रसृतकम् , प्रसृतम् । परस्सु-परस्य । उम्मिल्लइ उन्मीलति । ससि-रेह-शशि-रेखा । जिव-यथा, इव । करि-करे । करवालु-करवालः । पिंअस्सु-प्रियस्य ।। छाया निजक-बलम् भग्नम् , परस्य बलम् ( च ) प्रसृतम् दृष्ट्वा ( मम ) प्रियस्य करे करवालः शशि-रेखा इव उन्मीलति ॥ પિતાના સૈન્યમાં ભંગાણ પડેલું (અને ) શત્રુનું સૈન્ય પ્રસરેલું ( = आग पधे) नेने ( भा२।) पियुना ४२मा त२पार शशिલેખાની જેમ ઉલ્લસે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy