SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ' સૂત્ર ૩૫૩ . છાયા Geto वायसु उट्ठावंतिअएं पिंउ दिट्ठउ सहस-त्ति । अद्धा वलया महिहि गय अद्धा फुट तड-त्ति ।। साथ वायसु--वायसम् । उड्डावंतिअऍ-उड्डापयन्त्या । पिउ-प्रियः । दिउ-दृष्टः । सहस त्ति-सहसा इति ( = सहसा) अद्धा-अर्धानि । वलया-वलयानि । महिहि-मह्याम् । गय-गतानि । अद्वा--अर्धानि । फुट-स्फुटितानि । तड-त्ति-त्रट् इति ।। वायसं उड्डापयन्त्या (प्रेयस्या) प्रियः सहसा दृष्ट: । (तस्मात् तस्याः ) अर्धानि वलयानि मह्याम् गतानि अर्धानि (तु ) त्रट् इति स्फुटितानि । आगने 3ती प्रेयसी में सहसा पियुने (सावते! ) यो. ( तेथी ) १२ सय सांय ५२ गया ( =५७यां), १२वां त धन टयां (= तूया). ૩૫૩ क्लीवे जस-शसोरि ।।। स्त्रीवि मा जस ने शसने इ. वृत्ति अपभ्रंशे क्लीवे वर्तमानान्नाम्नः परयोर्जस्-शसोः 'ई' इत्यादेशो भवति ।। અપભ્રંશમાં નપુંસકલિંગમાં રહેલા નામની પછી આવતા ( = प्रथमा पहुक्यनना प्रत्यय ) मने शस = द्वितीया महुवयनन। प्रत्यय न ई मेयो माहेश थाय छे. Gl० कमलइँ मेल्लवि अलि-उलइँ करि-गंडाइँ महंति । असुलहमेच्छण जाहँ भलि ते न-वि दूरु गणंति ॥ Avi कमलइँ-कमलानि । मेल्लवि ( दे.)-मुक्त्वा । अलि-उल-अलि. कुलानि । करि-गंडाइँ-करि-गण्डान् । महंति-काङ्क्षन्ति । असुलहमेच्छण-असुलभम् एष्टुम् । जाहँ-येषाम् । भलि ( दे.)-निबन्धः । ते-ते । नवि-न अपि । दूर-दूरम् । गणंति-गणयन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy