________________
અપભ્રંશ વ્યાકરણ
આવતા
અપભ્રંશમાં સ્ત્રીલિ’ગમાં રહેલા નામની પછી "भ्यस् (= पयभी अडुवयननो प्रत्यय ) ने 'आम् (= षष्ठी अडुवयनना प्रत्यय )नो -हु महेश थाय छे.
ઉદા. भल्ला हुआ जु मारिआ । बहिणि महारा कंतु । जइ भग्गा घरु एंतु ।।
लज्जेज्जं तु वयंसिअहु
शब्दार्थ भल्ला - साधु । हुआ-भूतम् । जु यत् । मारिआ -- मारितः । बहिण - (हे ) भगिनि । महारा-मदीयः | कंतु कान्तः । लज्जेज्ज-लज्जेय | ( = अलज्जिष्यम् ) । तु-ततः । वयंसिअहुवयस्याभ्यः, वयस्यानाम् । जइ - यदि । भग्गा - भग्नः । घरुगृहम् । एंतु ऐष्यत् ।
( हे ) भगिनि, साधु भूतम् यद् मदीयः कान्त : मारित: । ( यतः ) यदि भग्नः गृहम् ऐष्यत्, ततः अहम् वयस्याभ्यः [ वयस्यानाम्, वा ] लज्जेय ( = अलज्जिष्यम् ) ॥
( डे ) महेन, सारु थयु है भारी उथ भरायो । डेभ डे ) ले लागीने (ते) घरे भावत, (तो) हुँ तो (भारी) सभीगोथी (डे, सीओ वरये ) सागु (= सालु भरत ).
वृत्ति वयस्याभ्यो वयस्यानां वेत्यर्थः ॥
૨૨
છાયા
(उधाडुरएणुना वयंसिअहुन। ) अर्थ वयस्याभ्यः ( 'सभीगोथी' ) अथवा वयस्यानाम् ( 'सीओ वस्ये' ) छे,
રૂપર
डेर्हिः ॥
डिनो • हि.
वृत्ति अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य डे: सप्तम्येकवचनस्य 'हि इत्यादेशो भवति ।
અપભ્રંશમાં સ્ત્રીલિંગમાં રહેલા નામની પછી આવતા હિ ( એટલે } ) सप्तभी थोऽवयन ना 'इ प्रत्यय नो - हि येवो महेश थाय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org