________________
અપભ્રંશ વ્યાકરણ
भावता ङस्
અપભ્રંશમાં સ્ત્રીલિગમાં રહેલા નામની પછી ( = षष्ठी श्रेऽवयननो अस् प्रत्यय ) अने ङसि वयन। 'अस् प्रत्यय ) ना हे येवो महेश थाय छे. (प्रेम } )
(
પચમી એક
इस नु
Gelo (?)
છાયા
----
तुच्छ - मज्झहे
J
तुच्छ-जंपिरहे ।
तुच्छच्छ-रोमावलिहे
तुच्छ-राय, तुच्छयर - हासहे । तुच्छ काय - वम्मह - निवासहे ।।
V
पिअ-वयणु अलहंतिअहे
धण हे तं अक्खणउँ न जाइ ।
अणु जु तुच्छउँ हे कटरि तरु मुद्धड हे
मणु विश्चिन माइ ||
V
V
जे शब्दार्थ तुच्छ - मज्झहे - तुच्छ - मध्यायाः । तुच्छ-जंपिरहे - तुच्छ - जल्पनशीलायाः (= तुच्छम् वदन्त्याः) । तुच्छच्छ - रोमावलि हे - तुच्छाच्छरोमावल्याः । तुच्छ• राय - ( हे ) तुच्छ- राग । तुच्छयर-हास - तुच्छतर- हासायाः । पिअ - वयणु - प्रिय वचनम् । अलहंतिअहे अलभमानायाः । तुच्छ - काय वम्मह - निवास हे तुच्छ - काय - मन्मथ निवासायाः । अष्णु-अन्यद् । जु यद् । तुच्छउँ–तुच्छकम् । तहे – तस्याः । घणहे ( दे. ) - प्रियाया: । तं तद् | अक्खणउँआख्यातुम् । न-न | जाइ - याति । कटरि-कटरि (= आश्चर्यम् ) । थणतरु - स्तनान्तरम् । मुद्धहे - मुग्धायाः | जै-येन । मणु- मनः । विच्चि - मध्ये | न-न । माइ - माति ॥
।
Jain Education International
=
(हे ) तुच्छ - राग, तुच्छ - मव्यायाः तुच्छ जल्पनशीलायाः (= तुच्छम् वदन्त्याः ) तुच्छाच्छ- रोमावल्या : तुच्छतर हासायाः प्रिय-वचनम् अलभमानायाः तुच्छा-काय मन्मथ-निवासायाः तस्याः प्रियाः यद् अन्यद् तुच्छकम् तद् आख्यातुम् न याति ( = शक्यम् )। मुग्धायाः स्तनान्तरम् आश्चर्यम्, येन ( कारणेन ) मनः मध्ये न माति ॥
For Private & Personal Use Only
www.jainelibrary.org