SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सूत्र ३४८ . ३४८ टए । टानी ए. त्ति अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने 'ए' इत्यादेशो भवति । અપભ્રંશમાં સ્ત્રીલિંગમાં રહેલા નામની પછી આવતા ટા ( = તૃતીયા એકવચનને આ પ્રત્યય ને સ્થાને એવો આદેશ थाय छे. ० (१) निअ-मुह-करहि वि मुद्ध किर अंधारइ पडिपक्खइ । ससि-मंडल-चंदिम' पुणु काइँ न दूरे देक्खइ ।। हार्थ निअ-मुह करहिं-निज-मुख-करैः । वि-अपि । मुद्र-मुग्धा । किर-किल । अंधारइ-अन्धकारे । पडिपक्खइ प्रतिप्रेक्षते । ससि-मंडल चंदिमऍ--शशि-मडण्ल- चन्द्रिकया । पुणु--पुनः । काइँ-किम् । न-न । दूर-दूरे । देवस्व इ-पश्यति ॥ છાયા निज-मुख-कर : अपि मुग्धा किल अन्धकारे प्रतिप्रेक्षते । शशि मण्डल-चन्द्रिकया पुनः किम् न दूरे पश्यति ।। કહે છે કે (એ) મુગ્ધા પોતાના મુખ' ની કાતિ નાં કિરણો વડે અંધારામાં પણ ભાળી શકે છે. તે પછી ચંદ્રબિંબની ચંદ્રિકામાં કાં દૂર સુધી નથી જોતી ( =જોઈ શકતી ? Sr. (२) जहि मरगय-कंतिऍ-संवलिअं ।। हाथ जहि-यत्र । मरगय-कंतिर-मरकत-कान्त्या। संवलिअं--संचलितम ।। छाय! यत्र मरकत-कान्त्या संबलि तम् । यां भ२४त भनी तिथी वाटाये.... उस श्योर् हे ।। डसू ने डसि नो हे पत्ति अपनशे स्त्रियां वर्तमानानाम्नः परयो र्डस्' 'ङसि' इत्येतयो, इत्यादेशो भवति । सः । ૩૫૦ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy