SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ જેમ જેમ (તે) શ્યામા લેચનની અતિશય વક્રતા (=કટાક્ષપાત કે शी छ, तम (ond ) मन्मथ पोतानां श२ (सराना) કઠોર પથર પર ( ઘસીને) તીક્ષણ બનાવતો જાય છે. वृत्ति अत्र स्यम्-शसाम् ।। माही (= उपयुत उहाभां ) सि, अम् ने शसन। ( ५ थयो छे). ३४५ षष्ठयाः ॥ षष्ठीना. वृत्ति अपनशे षष्ठया विभक्त्याः प्रायो लुग् भवति । અપભ્રંશમાં ષષ્ઠી વિભક્તિ(ના પ્રવ્યય ને ઘણીવાર લેપ થાય છે. Stl० संगर-सऍहि जु-वण्णिअइ देखु अम्हारा कंतु । अइ-मत्तहँ चत्तकुसहँ गअ कुंभइँ दारंतु ॥ शहा संगर-सऍहि-सङ्गर-शतैः । जु-यः । वण्णिअइ-वर्ण्यते । देक्खु पश्य । अॅम्हारा-अस्मदीयम् । कंतु-कान्तम् । अइ-मत्तहँ-अतिमत्तानाम् । चत्तंकुसहँ-त्यक्ता ड्कुशानाम् । गय-गजानाम् । कुभ कुम्भान् । दारंतु-दारयन्तम् ॥ छाया यः सङ्गर-शतैः वयेते ( तम् ) अस्मदीयम् कान्तम् अतिमत्तानाम् त्यक्ता ड्कुशानाम् गजानाम् कुम्भान् दारयन्तम् पश्य ॥ - સેંકડે સંગ્રામ દ્વારા જે વર્ણવાય છે, (તે) અમારા કંથને, અંકુશને नही ४२ वा अति भत्। न म(स्था) विरत ने. वृत्ति पृथग्योगो लक्ष्यानुसारार्थः ।। (अन्वयमा गज भने कुम्भ) भिन्न भिन्न (असमस्त) सीधा છે, તે પ્રતિપાદ્યને અનુસરવા માટે. आमंत्र्ये जसो हॉः ॥ समाधनमा जसना हो ३४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy