SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૩૪૭ ૧૭ वृत्ति अपभ्रंशे आमन्त्र्येऽर्थे वर्तमानान्नाम्नः परस्य जसो 'हो, ___ इत्यादेशो भवति । लोपापवादः ।। અપભ્રંશમાં સંબંધનના અર્થમાં રહેલા નામની પછી આવતા जस ( =समाधन सवयनना प्रत्यय अस न हो सके। माहेश थाय छे. (२) पन २०५४ छे. St० तरुणहो तरुणिहो मुणिउ मइँ 'करहु म अप्पहो घाउ' । शहा तरुणहो -( हे ) तरुणाः । तरुणिहो -( हे ) तरुण्यः । मुणिउ ज्ञातम् । म-मया । करहु-कुरुत । म-मा । अप्पहो-आत्मनः । घाउ-घातम् ।। छाया (हे) तरुणाः, (हे) तरुण्यः, मया ज्ञातम् , (यूयम् ) आत्मन: घातम् मा कुरुत ( इति )। से तरुणी, मो तरुणा , भानु (यु) सभा छ (3) તમે પોતાને ઘાત ન કરે (આપઘાત ન કરો ). ३४७ भिस्सुपोर हि ॥ भिस् ने सुपनो हि. वृत्ति अपभ्रंशे भिस्सुपोः स्थाने 'हिं' इत्यादेशो भवति ।। ५५ शमा भिस् ( =तृतीया मक्यनना प्रत्यय) मने सुप् (સપ્તમી બહુવચનને મુ પ્રત્યય ને સ્થાને -હિં એ આદેશ थाय छे. S० ( १) गुणहिँ न संपय, कित्ति पर ।। (यो 33५). SN (२) भाईरहिं जिव भारहि मग्गहि तिहि वि पयट्टइ। शहाथ भाईरहि-भागीरथी। जिव-यथा, इव । भारहि-भारती। मग्गहि मार्गेषु। तिहि -त्रिषु। वि-अपि । पयट्टइ-प्रवर्तते ॥ छाया भागीरथी इव भारती त्रिषुः मार्गेषु प्रवर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy