SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ "१४ અપભ્રંશ વ્યાકરણ ३४३ एं चेदुतः ॥ इ मन:उ पछी - ए ५४. वृत्ति अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य -- 'एं', चकारात् णानु स्वारौ च भवन्ति । -एं' । અપભ્રંશમાં (નામના અંત્યકાર અને કાર પછી આવતા टा ( = तृतीया सवयनमा आ) प्रत्ययना -एं, मने (सूत्रमा माता! च४ारथी, -ण तेम ४ अनुस्वार थाय छे. (म ) ·एं : 610 (१) अग्गिएँ उहउँ होइ जगु वाएं सीअलु तेवँ । जो पुणु अग्गि सीअला तसु उण्हत्तणु केव॑ ।। शहाथ अग्गिएँ—अग्निना । उहउँ-उष्णम् । होइ-भवति । जगु-जगत् वाएं-वातेन । सीअलु-शीतलम् । तव-तथा । जो यः । पुणु पुनः । अग्गिं अग्निना । सीअला--शीतलः । तसु-तस्य । उण्हत्तणु उष्णत्वम् । केव-कथम् ।। छाया जगत् अग्निना उष्णम् भवति, तथा वातेन शीतलम् । यः पुनः अग्निना शीतलः ( भवति ), तस्य उष्णत्वम् कथम् ॥ જગત (આખું) અગ્નિએ કરીને ઉષ્ણ થાય છે, તેમ જ પવને કરીને શીતળ. પણ જે અગ્નિએ કરીને શીતળ (થતું હોય છે, તેનું उत्प शत (साधयु ) ? वृत्ति णानुस्वारौ । -ण मने अनुस्वार : S० (२) विप्पिअयारउ जइ वि पिउ तो वि त आणहि अज्जु । अग्गिण दड्ढा जइ वि घरु तो ते अग्गि कन्जु ।। शम्दार्थ विप्पिअयारउ-विप्रिय कारकः । जइ वि-यदि अपि । पिउ-प्रियः । तो वि-ततः अपि, तथा अपि । तँ-तम् । आणहि-आनय । अज्जुअद्य । अग्गिण--अग्गिना । दटा-दग्धम् । जइ वि-यद्यपि । घरुगृहम् । तो-ततः, तदपि । ते-तेन । अग्गि–अग्निना । कज्जु-कायम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy