SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ छाया स्वामिनः गुरुम् भारम् प्रेक्ष्य धवलः खिद्यति–'द्वौ खण्डौ कृत्वा अहम् ( एव ) किम् द्वयोः ( अपि ) दिशोः न युक्तः ?' (इति)। માલિકને ભારે જે જોઈને ધવલ (= જાતવાન વૃષભ) ખેદ કરે છે, ‘( જાતના) બે ટુકડા કરીને હું (જ) બંને દિશામાં કાં न भूत्या ?' ३४१ सि-भ्यस्-डीनां -हे-हुँ-हयः ॥ ङसि, भ्यस् भने ङि ना -हे, हुँ ने -हि. वृत्ति अपभ्रंशे इदुद्भ्यां परेषां 'ङसि', 'भ्यसू', 'डि' इत्येषां यथासख्यं 'हे' 'हुँ', 'हि', इत्येते त्रय आदेशा भवन्ति । ङ सेर् 'हे' ॥ ५५ शमां (नामना म त्य) इ भने उ पछी आवत। डसि ( =५यभी वयनन। अस् प्रत्यय ), भ्यस (=यतुर्थी ने ५ यमी બહુવચનને પ્રત્યય) અને ફિ.(=સપ્તમી એકવચનને રૃ પ્રત્યય ના अनुभे -हे, -हुँ मने -हि ओभत्रण माहेश थाय छे. (भ 3) ड सिने। -हे : "S० (१) गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावॅण्णु । घरु मेल्लेप्पिणु माणुसहँ तो वि न रुच्चइ रण्णु ।। शहाथ गिरिहे--गिरेः । सिलायलु-शिलातलम् । तरुहे -तरोः । फल फलम् । घेप्पइ–गृह्यते । नीसावण्णु-निःसामान्यम् , सर्वसामान्येन । घर-गृहम् । मेल्लेप्पिणु ( दे. ) मुक्त्वा । माणुसह-मानुषाणाम् (= मानुषेभ्यः ) । तो वि-ततः अपि, तथा अपि । न-न । रुच्चइ रोचते । रण्णु-अरण्यम् ॥ छाया गिरेः शिलातलम् तरोः फलम् (च ) सर्वसामान्यम् ( अरण्ये) गृह्यते । तथा अपिं गृहं मुक्त्वा मानुषेभ्यः अरण्यम् न रोचते ।। (सूवा माटे) ५१ पासेथी शिसातत, (सने मारा माट) તરુ પાસેથી ફળ ( કશા ) ભેદભાવ વગર + અરણ્યમાં) લઈ શકાય છે. તેમ છતાં યે મનુષ્યને ઘર છેડીને અરણ્ય માં વસવું ) रुयतु नथी ! -वृत्ति भ्यसो हुँ' । भ्यस ना हुँ : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy