SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सूत्र ३४० ३४० हुँ चेदुभ्याम् ॥ इ भने उ ५छी हुँ' ५५. वृत्ति अपभ्रंशे इका।काराभ्यां परस्यामो - 'हुँ' - 'हं' चादेशौ भवतः । અપભ્રંશમાં ( નામના અંત્ય ) રૂકાર અને ૩કાર પછી આવતા आम( = षष्ठी वयना प्रत्यय ना हुँ भने हँ सभ गे माहेश थाय छे. S० (१) दइवु घडावइ वणि तरुहुँ सउणिहुँ पक्क-फलाई । सो वरि सुक्खु, पइट्ठ न-वि कण्णहि खल-वयणा ।। शहाथ दइवु-दैवः । घडावइ-घटयति । वणि-बने । तरुहुँ-तरूणाम् ( = तरुषु ) । सउणिहँ-शकुनीनाम् । पक्क-फलानि-पक्कफलानि । सो--स: (=तद्)। वरि-वरम् । सुक्खु-सौख्यम् । पइट्टप्रविष्टानि । न-वि-नापि, नैव । कण्णहि -कर्णयोः । खल-वयणाइ खल-वचनानि ।। छाया वने दैवः शकुनीनाम् ( कृते) तरूणाम् (= तरुषु ) पक्व-फलानि घटयति । तद् वरम् सौख्यम् , नैव कर्णयोः प्रविष्टानि खल-वचनानि ।। વનમાં દેવ પક્ષીઓ માટે વૃક્ષ ઉપર પાકાં ફળ નિમિત કરે (જ) છે. ઉત્તમ તો એ (વનવાસનું ફળભક્ષણનું) સુખ, નહીં કે કાનમાં પેઠેલાં દુર્જનોનાં વેણુ. वृत्ति प्रायोऽधिकारात् क्वचित् सुपोऽपि हुँ' । ( पडेल, सूत्र ३२८ मा ) अधिकृत ४२८। प्रायः १५४थी, पथित् सुप् (सप्तभी बहुपयननी सु प्रत्यय)नो ५६ -हुँ माहेश (थाय छ). Gl० ( २ ) धवलु विसूरइ सामिअहो गरुआ भरु पेक्खेवि । ___ 'हउँ कि न जुत्तउ दुहुँ दिसिहि खंडइँ दोण्णि करेवि' ।। शहाथ धवलु-धवलः । विसूरइ ( दे.)-खिद्यति । सामिअहो -स्वामिनः गरुआ-गुरुम् । भरु-भारम् । पेक्खेवि-प्रेक्ष्य । हउँ-अहम् । किकिम् । न-न । जुत्तउ-युक्तः । दुहुँ-द्वयो:-दिसिहि -दिशोः । खंड-खण्डानि। दोणि--द्वे । करेवि कृत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy