SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ १० અપભ્રંશ વ્યાકરણ शहाथ जो–यः । गुणान् । गोवइ-गोपयति । अप्पणा-आत्मीयान् । पयडा-प्रकटान् । करइ-करोति । परस्सु-परस्य । तसु-तस्मै । हउँ-अहम् । कलि-जुगि-कलि-युगे । दुल्लहहो-दुर्लभस्य । बलि किज्जउँ-बलीक्रिये । सुअणस्सु-सुजनाय ॥ छाया यः आत्मीयान् गुणान् गोपयति, परस्य (तु) प्रकटान् करोति तस्मै कलि-युगे दुर्लभाय सुजनाय अहम् बलीक्रिये ।। જે પોતાના ગુણ છુપાવે છે, (પણ) પારકાના પ્રગટ કરે છે, તેવા કલિયુગમાં દુર્લભ સજજન પર હું બલિદાન તરીકે અપાઉં છું (=भारी तनु मलिहान ३ ६९ धु, पारी 16 छु'. ३३० आमो हूँ ॥ ___ आम्न। -हँ. वृत्ति अपभ्रंशेऽकारात् परस्यामो हमित्यादेशो भवति । सपन शमा (नामना मत्य ) अ४२ ५छी मापता आम् ( = ५४ी બહુવચનને પ્રત્યય ને હું એ આદેશ થાય છે. Sl० तणहँ तइज्जी भंगि नवि ते अवड-यडि वसंति । . अह जणु लग्गिवि उत्तरइ अह सह सइँ मज्जति ।। शहाथ तणहँ-तृणानाम् । तइज्जी-तृतीया। भंगि-भङ्गी । न-वि-नापि, नैव। ते-तानि । अवड-यडि–अवट-तटे । वसति-वसन्ति । अह-अथ । जणु-जनः । लग्गिवि-लगित्वा । उत्तरइ-उत्तरति । अह-अथ । सह-सह । सइ-स्वयम् । मज्जति-मज्जन्ति ।। छाया तृणानाम् तृतीया भङ्गीनैव । ( यतः ) तानि अवट-तटे वसन्ति । अथ जनः लगित्वा उत्तरति, अथ (तानि) स्वयं (तेन) सह मज्जन्ति ।। तृणुनी श्री गति ( भंगि ) ४ नथी, (भ3) ते घराने हे २ छ-zi तो माणुस ( तेन) १०na (साभे ) पा२ सय छ, i तो (ते) ५ ( माणुसनी ) साथे मे छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy