________________
સૂત્ર ૩૩૭ ३३७
भ्यसो हुँ ॥
भ्यसने। -हुँ. -वृत्ति अपभ्रंशेऽकारात् परस्यः भ्यसः पञ्चमी-बहुवचनस्य हुँ' इत्यादेशो
भवति ।
અપભ્રંશમાં નામના અંત્ય) કાર પછી આવતા પંચમી બહુ
વચનના ખ્યસ( પ્રત્યય ) –શું એવો આદેશ થાય છે. Si० दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ ।
जिह गिरि-सिंगहुँ पडिअ सिल अण्णु वि चूरु करेइ ।। शहाथ दूरुड्डाणे-दूरोड्डानेन । पडिउ-पतितः । खल-खलः । अप्पणु
आत्मानम् । जणु-जनम् । मारेइ-मारयति । जिह-यथा । गिरिसिंगहुँ-गिरि-शृङ्गभ्यः । पडिअ-पतिता । सिल-शिला । अण्णु
अन्यद् । वि-अपि । चूर करेइ-चूर्णीकरोति ॥ छाया दूरोड्डानेन पतितः खलः आत्मनम् जनम् ( च अपि ) मारयति ।
यथा गिरिशृङ्गेभ्यः पतिता शिला अन्यद् अपि चूर्णीकरोति ।। દૂર સુધી ઉડાણ કરવાને ( = ખૂબ ઊંચે ચડવાને) કારણે પડેલે हुन पाताना (तेम ४ मी) माणुसने ( ५ ) मारे छ-म ગિરિશંગો પરથી પડેલી શિલા અન્યને (= અન્યને) પણ ચૂરો કરે છે. 3३८
उसः सु-हो-स्सवः ॥
डस् न। -सु, -हो भने -स्सु. वृत्ति अपभ्रंशेऽकारात् परस्य डसः स्थाने 'सु', 'हो', 'स्सु' इति त्रय
आदेशा भवन्ति ।। अ५ शमां (नामना अत्य) अ४२ ५छी मापता ड-स् ( = १०४ी. मेयनना अस प्रत्यय)ने स्थाने -सु, -हो, -स्सु सम त्रए
આદેશ થાય છે. ० जो गुण गोवइ अप्पणा पयडा करइ परस्सु । ___ तसु हउँ कलि-जुगि दुल्लहहाँ बलि किजउ सुअणस्सु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org