SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ સત્ર ૩૩૪ G० (१) सायरु उप्परि तणु धरइ तलि घल्लइ रयणा' । सामि सु-भिच्चु वि परिहरइ सम्माणेइ खलाई ॥ शहाथ सायरु-सागरः । उम्परि-उपरि । तणु-तृणम् । धरइ-धरति । तलि-तले । घल्लइ ( दे.)-क्षिपति । रयणाइ-रत्नानि । सामिस्वामी । सु-भिच्चु-सु-भृत्यम् । वि–अपि । परिहरइ–परिहरति । सम्माणेइ-समानयति । खलाई-खलान् ।। छाया सागरः तृणम् उपरि धरति, रत्नानि (तु) तले क्षिपति । स्वामी अपि सु-भृत्यम् परिहरति, खलान् (तु) संमानयति ॥ सा॥२ तृणुने (सपाटी) ५२ धारण ४२ छ ( = रामे छ), (જ્યારે રત્નને તળિયે નાખે છે, સ્વામી પણ સારા સેવકનો ત્યાગ ४रे छे, (५) मसातु समान ४२ छे. Sl० (२) तले घल्लइ । तिजिये ना छ.' ૩૩૫ भिस्येद् वा ॥ भिस् anti वि४८ ए. वृत्ति अपभ्रंशेऽकारस्य भिसि परे एकारो वा भवति । અપભ્રંશમ (નામના અંત્ય) કારને, પાછળ મિસ (= તૃતીયા બહુવચનને પ્રત્યય લાગતાં, કાર વિક૯પે થાય છે. उदा० गुणहि न संपय, कित्ति पर फल लिहिआ भुजंति । केसरि न लहइ बोड्डिअ वि गय लक्खे हि घेप्पति ।। शहाथ गुगहि-गुणैः । न-न । संपय-सम्पत् । कित्ति-कीर्तिः । पर परम्, केवलम् । फल-फलानि । लिहिआ-लिखितानि । भुंजतिभुञ्जन्ति । केसरि केसरी । न-न । लहइ लभते । बोड्डिअ ( दे.)काकिणीम् । वि-अपि । गय-गजाः । लक्खे हि-लक्षैः । घेप्पंति ( दे. )-गृह्यन्ते । छाया गुणैः सम्पत् न, केवलम् कीर्तिः ( लभ्यते) । फलानि (तु.) जनाः लिखितानि भुञ्जन्ति । केसरी काकिणीम् अपि न लभते. गजाः (तु ) लक्षैः गृह्यन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy