SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ छाया हला, अङ्गैः अङ्गम् न मिलितम् , न अधरेण अधरः प्राप्तः । प्रियस्य मुख-कमलम् पश्यन्त्याः एवम् एव सुरतम् समाप्तम् । सी, न आना २५ो। साथे । मा) ॥ भज्यु, न तो ( मेना) अधरे (भा) अ५२ ५डांच्या. प्रियतमनु भुभ (सीटशे) तi ( di) भार सुरत सम ४ ( = नेवानी. जियामां ) समाप्त थयु एट्टि ॥ टा सतi -ए. वृत्ति अपभ्रंशेऽकारस्य टायामकारो भवति ।। ५५शमा टा (= तृतीया सवयननी आ प्रत्यय ) anti (नामना सत्य ) आफ्नो ए४१२ थाय छे. Gl० जे महु दिण्णा दिअहडा दइएं पवसंतेण । ताण गणंतिऍ अंगुलिउ जज्जरिआउ नहेण ।। शहा जे-ये । महु---मह्यम् । दिण्णा-दत्ताः । दिअहडा-दिवसाः । दइए-दयितेन । पवसंतेण-प्रवसता । ताण-तेषाम् ( =तान् ) । गणतिएँ-गणयन्त्याः । अंगुलिउ-अगुल्यः । जज्जरिआउ जर्जरिताः। नहेण–नखेन ॥ छाया दयितेन प्रवसता ये दिवसा: मह्यम् दत्ताः तेषाम् ( = तान् ) गणयन्त्याः ( मम ) अङ्गुल्यः नखेन जर्जरिताः ।। પ્રવાસે જતા પ્રિયતમે મને (અવધિના) જે દિવસે દીધેલા, તે युतi ( तi, भारी) मानी। नजे ४शन रित थ६ ७. डिनेच्च ॥ ङि साथे -इ ५४. वृत्ति अपभ्रशेऽकारस्य डिना सह इकार एकारश्च भवतः ॥ અપભ્રંશમાં નામના અંત્ય) કારને ટિ (= સપ્તમી એકવચનના હું પ્રત્યય) સહિત રૂકાર તથા કાર થાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy