SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ३. निवृत्ताम । हा अर्थ-शतेन । સત્ર ૩૩૨ ३३२ सौं पुस्योद् वा ॥ सि endi Ya मा वि -ओ. वृत्ति अपभ्रंशे पुंल्लिङ्गे वर्तमानस्य नाम्नोऽकारस्य सौ परे ओकारो वा भवति । અપભ્રંશમાં પુલિંગમાં રહેલા નામના અંત્ય કારને, સિ (= પ્રથમ એકવચનને ૩ પ્રત્યય) લાગતાં વિકલ્પ શોકાર થાય છે. उहा० (१) अगलिअ-नेह-निवडाहं जोअण-लक्खु वि जाउ । वरिस-सएण वि जो मिलइ सहि, सोक्खहँ सो ठाउ । शहाथ अगलिअ-नेह-निवट्टाहं-अगलित-स्नेह निवृत्ताम् । जोअण-लक्खु योजन-लक्षम् । वि-अपि । जाउ-यातु । वरिस-सएण–वर्ष-शतेन । वि-अपि । जो-यः । मिलइ-मिलति । सहि–सखि । सोक्खहँ सौख्यानाम् । सो-सः । ठाउ-स्थानम् ॥ छाया अगलित-स्नेह-निवृत्तानाम् ( अन्यतरः जनः ) योजन-लक्षम् अपि यातु । वर्ष-शतेन अपि यः मिलति, सखि, सः सौख्यानाम् स्थानम् ।। અસ્મલિત નેહવાળાં (રહીને) જેમને જુદાં પડવાનું થયું डाय, तेभानु ( 3 ) मदेने (वि) ein योन (६२) जय; 3 सभी, (तेमांनु) २ से १२से पा] (1) भगेने, (तो य) ते सुमार्नु म (२१ पने ). वृत्ति पुंसीति किम् । (सूत्रमा ) पुंसि ( 'मिi') ये उभ १ ( 3 ) : प्रत्युहा० (२) अंगहि अंगु न मिलिउ, हलि अहरें अहरु न पत्त । पिअ जोअंतिहे मुह-कमलु एवंइ सुरउ समत्तु । शहाथ अंगहि -अङ्गैः । अंगु-अङ्गम् । न-न । मिलिउ--मिलितम् । हलि-हला । अहरें--अधरेण | अहरु-अधरः । न-न । पत्त -प्राप्तः । पिअ-प्रियस्य । जोअंतिहे-पश्यन्त्याः । मुह-कमलु-मुख-कमलम् । एवंइ–एवम् एव । सुरउ-सुरतम् । समत्तु-समाप्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy