________________
અપભ્રંશ વ્યાકરણ
सपन शमा सि ( = प्रथमा सवयननी स् ) वगैरे वितिપ્રત્યય ) લાગતાં, નામને અંત્ય સ્વર, સાધારણ રીતે, (મૂળમાં હવ डाय तो) दीन (भूगमा 'डाय तोव (थाय छ ). (म ) सि (= प्रथमा सवयनना सू प्रत्यय) anti : St० (१) ढोल्ला सामला धण चंपा-वण्णीं ।
नाइ सुवण्ण-रेह कसवट्टइ दिण्णी ।। शाय ढोल्ला (दे.) नायकः, प्रियः । सामला-श्यामलः । धण ( दे.) ___ -नायिका, प्रिया । चंपा-वण्णी-चम्पकवर्णी । नाइ–इव, यथा ।
सुवण्ण-रेह-सुवर्ण-रेखा । कसवट्टइ-कष-पट्टके । दिण्णी-दत्ता ।। छाया नायकः श्यामलः । नायिका चम्पकवर्णी । ( दृश्येते ) यथा ___ कषपट्टके सुवर्ण-रेखा दत्ता
प्रियतम शामणे (छे, च्या३) प्रेयसी ( 2 ) २२५४१. (ने) જાણે કે કટીના પત્થર પર સુવર્ણની રેખા દીધી ( = પડી) હોય (मेवी शते शाले छ). वृत्ति आमन्त्र्ये ।
समाधन ( वयन) मां : G० (२) ढोल्ला, मइँ तुहँ वारिआ ‘मा कर दीहा माणु ।
निद्दऍ गमिही रत्तडी दडवड हाइ विहाणु' ।। शार्थ ढोल्ला ( दे.)-नायक । मइँ–मया । तुहुँ-त्वम् । वारिआ
वारितः। मा—मा । करु-कुरु । दीहा-दीर्घम् । माणु-मानम् । निदएँ-निद्रया । गमिही-गमिष्यति । रत्तडी--रात्रिः । दडवड (दे.)
शीघ्रम् । होइ-भवति ( भविष्यति )। विहाणु ( दे.)-प्रभातम् ॥ छाया नायक, मया त्वम् वारितः दीर्घम् मानम् मा कुरु । ( यतः ) रात्रिः
निद्रया गमिष्यति । शीघ्रम् प्रभातम् भवति (= भविष्यति)' (इति)। પ્રિયતમ, મેં તને વાર્યો (તે ખરે કે) બહુ માન ન કર ( =માનને બહુ પકડી ન રાખ); (કેમ કે ) નિદ્રામાં ( જ ઘણુંખરી) રાત વહી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org