SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમગત અપભ્રંશ વ્યાકરણ અધ્યાય ૮, પાક ૪ ૩૨૯ स्वराणां स्वराः प्रायोऽपभ्रंशे ।। અપભ્રંશમાં સાધારણ રીતે સ્વાના સ્વરે. वृत्ति अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति । (પ્રકૃતિરૂપ સંસ્કૃત શબ્દના) સ્વાના સ્થાને અપભ્રંશમાં સાધારણ शते (अन्य) २१२। आवे छे. G० (१) कच्चु, कच्च; (१) वेण, चीण; (३) बाह, बाहा, बाहु; (४) पट्ठि, पिट्टि पुष्टि;(५) तणु, तिणु, तृणु;(६) सुकिदु, सकिउ, सकृदु; (७) किन्नउ, किलिन्नउ; (८) लिह, लीह, लेह; (९) गउरी, गोरी. छाया (१) कच्चित; (२) वीणा; (३) बाहुः; (४) पृष्ठम् ; (५) तृणम् ; (६) सुकृतम् ; (७) क्लृनकः अथ। क्लनकम् ; ( ८ ) लेखाः; (९) गौरी. वृत्ति प्रायोग्रहणात यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि कचित प्राकृतवत शौरसेनीवच्च कार्य भवति । (सूत्रमi) प्राय: श४ भूश्यो छे तेथी (मेम समपानु छ ) જેને વિશે અપભ્રંશમાં વિશિષ્ટ (પરિવર્તન થતું હોવાનું કહેવામાં આવશે, તેની બાબતમાં પણ કવચિત્ પ્રાકૃત પ્રમાણે તેમ જ शौरसेनी प्रमाणे ४१य'(= परिपतन) थाय छे. ३३० स्यादौ दीर्घ-हस्वौ ॥ सि वगेरे सात ही अने २१. वृत्ति अपभ्रंशे नाम्नोऽन्त्य-स्वरस्य दीर्घ-हखौ स्यादौ प्रायो भवतः । सौ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy