________________
૧૨૮
અપભ્રંશ વ્યાકરણ
मांत पणे पणज्यु छ, शि२ २४५ ५२ ढगी आयु छे, (५४५) तो ये डाय (al) टारीनी ७५२ (२४) छ : (141) २ ५२ हु
બલિદાન રૂપે અપાઉં છું (વારી જાઉં છું). वृत्ति अत्र 'अंबडी' इति नपुंसकत्य त्रीत्वम् ।
मडी अंबडी मेम नसनु स्त्रीलि ययुः G० (४) सिरि चडि आ खंति फलपुणु डालइँ मोडति ।
तो वि महदुम सउणाहँ अवराहिउ न करति ।। शपथ सिरि-शिरसि । चडि आ (हे.)-आरूढाः । खंति-खादन्ति ।
फलहँ-फलानि । पुणु-पुनः । डालह-शाखाः । मोडति-मोटयंति (=भञ्जन्ति)। तो-त्रि-ततः अपि । महदुम-महाद्रमाः । सउणाहँ
शकुनानाम् । अवराहि उ-अपराधम् । न-न । करंति-कुर्वन्ति । छाया शिरसि आरूढाः फलानि खादन्ति । पुनः शाखाः भञ्जन्ति । ततः अपि महाद्रुमाः शकुनानाम् अपराधम् न कुर्वन्ति ।
માથે ચડીને ફળ ખાય છે, (અને) ડાળીઓ તેડે છે–તે થે મહાન વૃક્ષે પક્ષીઓને શિક્ષા કરતા નથી. पति अत्र ‘डालइँ' इत्यत्र स्रोलिङ्गस्य नपुंसकत्वम् । मी डालइ सेभ श्रीसिनु नससि युः
शौरसेनीवत् ।।
શેરસેની પ્રમાણે. वृत्ति अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति ।
અપભ્રંશમાં ઘણી વાર શીરસેની પ્રમાણે પ્રક્રિયા થાય છે. हा सीसि सेहरु खणु विणिम्मविदु ।
खणु कठि पालंबु किदु रदिएँ विहिदु खणु मुडमालिए ।
जं पणएण तं नमहु कुसुम-दाम-कोदंडु कामहो ।। शहाथ सी स-शीषे । सेहरु-शेखरः । खणु-क्षणम् । विणिम्मविदु-विनि
मापितम् । खणु-क्षणम् । कठि-कण्ठे । पालंबु-प्रालम्बम् । किदुकृतम् । रदिएँ-रत्या । विहिदु-विहितम् । खणु-क्षणम् । मुडमालिए
४४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org