SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૪૫ लिङ्गमअतन्त्रम् ||| सिंग तंत्र. वृत्ति अपभ्रंशे लिङ्गमतन्त्र व्यभिचारि प्रायो भवति । અપભ્રંશમાં, લિંગ ઘણી વાર ४४५ होय छे. ३६० ( १ ) गय-कु भइँ दारं तु । ( लुभो ३४५). वृत्ति अत्र पुंल्लिङ्गस्य नपुंसकत्वम् । મહી. પુલ્લિ ગનુ નપુંસક થવુ. અતત્ર એટલે કે અનિયમિત Jain Education International उ० (२) अच्मा लग्गा डुंगरे हि पहिउ रडत जाइ । जो एहा गिरि-गिलण-मणु सेो किं घण घणाइ ॥ शब्दार्थ अम्मा - अभ्राणि । लग्गा -लगानि । डुगरे हि - गिरिषु । पहिउ - पथिकः । रडत-रडत् । जाइ याति । जेा यः । एहा- ईदृक् । गिरि गिलण- मणु-गिरि-गिलन-मनाः । सेो-सः । किं-किमू । धणहे (हे.) - प्रियायाः (= प्रियास् प्रति ) । धणार - धनम् इव आचरति ( = रक्षते) । छाया अभ्राणि गिरिषु लग्नानि । पथिकः रटन् याति यः ईदृक् गिरि गिलन-मनाः सः किम् प्रियाम् रक्षते ( इति ) । वाहण डुगरने वणभ्यां पथि रटतो ( रटतेो) लय छे : ने भावा ડુંગરને ગળવા ઈચ્છે છે તે પ્રિયાનું શું રક્ષણ કરે (=કરવાના हते।) १ वृत्ति अत्र 'अम्मा' इति नपुंसकस्य पुंस्त्वम् । मडी अब्भा सेभ नयुसनु युसिंग ध. ६० (३) पाइ विलग्गी अंडी सिरु ल्हसित खंवस्सु । तो-वि कटारइ हत्थडउ बलिकिज्जउँ कंतस्सु ॥ हा पाइ पादे | विलग्गी-विलग्ना (= विलग्नम् ) | अंडी - अन्त्रम् । सिरु-शिरस् । ल्हसिउ (हे.) - बस्तम् । संघस्सु - स्कन्धस्य ( = स्कन्धम् प्रति ) । तो - वि-ततः अपि । कटारइ (हे.) - क्षुरिकायाम् । इत्थड - हस्तः । बलिकिज्जउँ - बली क्रिये । कंतस्सु - कान्ताय । छाया अन्त्रम् पादे विलग्नम् | शिरः स्कन्धम् ( प्रति) खरतम् । अपि हस्तः क्षुरिकायाम् | ( एतादृशः ) कान्ताय बलीकिये | ततः ૧૨૭ For Private & Personal Use Only W www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy