________________
सूत्र ४४४
४४४ इवार्थे नं- नउ - नाइ नाइ जणि जणवः ॥
इवना अर्थे' नं, नउ, नाइ, नावइ, जणि मने जणु. वृत्ति अपभ्रंशे इव शब्दस्यार्थे 'न', ' 'नउ', 'नाइ', 'नावइ', 'जणि', 'जणु'' एत्येते षट् भवन्ति । नं
अपभ्रंशमां इव मे शब्हना अर्थभां नं, नउ, नाइ, नावइ, जणि, जणु मे छ होय छे. (नेम ङे) नं६० (१) नं मल्ल - जुज्झु ससि-राहु करहि । (लुखे। ३८२ ). वृत्ति नउ
४० (२) रवि-अत्थमणि समाउलेण चक्के खंड मुणा लिअहे
शब्दार्थ रवि-अत्थमणि - व्यस्तमने ।
कण्ठे । विइण्णु - बितीर्णः । न-न । छिण्णु-छिन्नः । चक्के - चक्रवा · केन । खंड-खण्डः | मुणालिअहे - मृणाल्य1: । नउ - इव, यथा । जीवगलु - जीवार्गलः । दिष्णु - दत्तः ।
छाया व्यस्तमने समाकुलेन चक्रवाकेन कंठे वितीर्णः मृणाल्याः खण्डः : न छिन्नः, यथा जीवार्गलः दत्तः ।
૧૨૫
कंठि विष्णु न छिष्णु । नउ जीवग्गल दिष्णु ॥ समाउलेण- समाकुलेन । कंठि --
સૂરજ આથમતાં વ્યાકુળ ચક્રવાકે કમળતંતુના ટુકડો કઠમાં (=भांभां) भूञ्ज्यो पशु तोड्यो नहीं – भगे } लव आडे भागजियो.. ही धो !
Jain Education International
उ० (३) वलयावलि- निवडण भऍण धण उद्ध-भुअ जाइ । वल्लह-विरह- महादहहाँ
थाह गवेसइ नाइ ॥ शब्दार्थ वलयावलि- निवडण भऍण - वलयावलि निपतन भयेन । धण (हे.) - नायिका । उद्ध-ब्भुअ - ऊर्ध्व भुजा । जाइ - याति । वल्लह विरह -महादहहाँ-वल्लभ विरह महाहदस्य । थाह - स्ताघम् । गवेसइ - गवेषयति । नाइ - इव ।
छाया नायिका वलयावलि निपतन भयेन ऊर्ध्व भुजा याति । वल्लभ विरह-महाहृदस्य स्ताधम् गवेषयति इव ।
For Private & Personal Use Only
www.jainelibrary.org