SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ૧૨૪ અપભ્રંશ વ્યાકરણ छाया नरा वाराणसीम् गत्वा, अथ उज्जयिनीम् गत्वा, मृताः परमपदम् प्राप्नुवन्ति । (अतः) दिव्यान्तराणि (=तीर्थान्तराणि) मा कथय । લોકો વારાણસી જઈને–અથવા ઉજ્જયિની જઈને મરવાથી પરમપદ પામે છે. (એટલે) બીજા તીર્થોની વાત ન કર. वृत्ति पक्षे । भीर पक्ष: SEIO (२) गंग गमेपिणु जो मुअइ जो सिव-तित्थु गमेप्पि । की लदि तिसावास-गउ सो जम-लोउ जिणेप्पि ॥ शब्दार्थ गंग-गङ्गाम् । गमेप्पिगु--गत्वा। जो यः। मुअइ-म्रियते । जो-यः । सिव-तित्थु-शिव-तीर्थम् । गमेप्पि-गत्वा । कीलदि-क्रीडति । तिदसावास-गउ-त्रिदशावास गतः। सेा-सः । जम लोउ-यम-लोकम् । जिणेप्पि-जित्वा । या य: गङ्गाम् गत्वा शिव-तीर्थम् गत्वा (वा) म्रियते, सः यम-लोकम् जित्वा त्रिदशावास-गतः क्रीडति । જે ગંગા(કાંઠે) જઈને કે શિવને તીર્થ જઈને મરે છે, તે જમલોક જીતીને દેવલોકમાં કીડા કરે છે. ४४३ तनोऽणः ॥ तृन्ने। अणअ. वृत्ति अपभ्रंशे तृनः प्रत्ययस्य 'अणअ' इस्यादेशो भवति। અપભ્રંશમાં 7ન પ્રત્યયને અળગ એવો આદેશ થાય છે. डा० हत्थि मारणउ लोउ बोल्लणउ । पडहु वज्जणउ सुणहु भसणउ ॥ साथ हस्थि-हस्ती । मारणउ-मारयिता । लोउ-लोकः । बोलणउवता । पडहु-पटहः । वज्जण उ-वदिता। सुणहु-श्वा । भसणउ भषिता। छाया हस्ती मारयिता । लोकः वका। पटहः वदिता । श्वा भषिता । હાથી મારકણે, લેક બેલકણા, પાટણ વાગવાની ટેવ વાળે (અને) કૂતરે ભસવાની ટેવ વાળે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy