SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૪૧ १२३ छाया निज-धनम् दातुम् दुष्करम् । तपः कर्तुम् न प्रतिभाति । एवम् ___ एव सुखं भोक्तम् मनः, परम् भोतुम् न याति । पोताना धन हान ४२वु दु०४२ छे. त५ ४२वानु सूतु नथी. એમને એમ સુખ ભેગવાનું મન છે, પણ ભોગવ્યું જતું નથી. Slo (२) जेप्पि चएप्पिणु सयल धर लेविणु तउ पालेवि । विणु संते तित्थेसरेण को सक्कइ भुवणे-वि ॥ दार्थ जेपिप-जेतुम् । चएप्पिणु-त्यक्तुम् । सयल-सकलाम् । धरधराम् । लेविणु-स्वीकृत्य । तउ-तपः ! पालेवि-पालयितुम् । विणुविना। संतें-शान्तिना । तित्थेस रेण-तीर्थेश्वरेण । को-कः सकइ शक्नोति । भुवणे-वि-(त्रि)भुवने अपि । छाया शान्तिना तीथे श्वरेण विना सकलाम् धराम् जेतुम् त्यक्तुम् च, तपः स्वीकर्तुम् पालयितुम् च, (त्रि)भुवने अपि कः शक्नोति ? . (એક) શાંતિનાથ તીર્થકર વિના જગતભરમાં કેણ (એ છે २) स४ पृथ्वीन ती as (ने पछी) त्य श छ, (अने) त५ (४२वानु) स्वारीने पाणी श छ ? ४४२ गमेरेप्पिण्वेप्योरेलुंग् वा ॥ वृत्ति अपभ्रंशे गमेर्धातोः परयोरेप्पिणु एप्पि इत्यादेशयोरेकारस्य लुगू भवति वा। अ५७ शमां, गम् धातुन ५२वती' एपिणु, एप्पि मे. माशान। ઘકારને વિકલ્પ લેપ થાય છે. Gl० (१) गंपिणु वाणारसिहि नर अह उज्जे णिहि गपि । . मुआ परावहि परम-पउ दिव्वंतर म जंपि ॥ शहाथ गंपिगु-गत्वा। वाणारसिहि-वाराणस्याम् (वाराणसीम् ) नर -नराः । अह अथ । उज्जेणिहि-उज्जयिन्याम् (=उज्जयिनीम् )। गपि-गत्वा । मुआ-मृताः। परावहि-प्राप्नुवन्ति । परम-पउ-परमपदम् । दिव्यंतरइँ-दिल्यान्तराणि । म-मा । जंपि-कथय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy