SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ૧૨૨ उद्वा० जेदिप असेसु कसाय - वलु लेवि महव्वय सिवु लहहि અપભ્રંશ વ્યાકરણ शब्दार्थ जेप्पि - जित्वा । असेसु -अशेषम् । कसाय-बलु - कषाय- बलम् । देपिणु दत्वा । अभउ अभयम् । जयस्सु - जगते । लेवि - गृहीत्वा । महत्र्वय- महाव्रतानि । सिवु - शिवम् । लहहिं - लभन्ते । झाएविणुध्यात्वा । तत्तस्सु-तत्त्वस्य (= तत्वम् ) | छाया अशेषम् कषाय-बलम् जित्वा जगते अभयं दत्वा महाव्रतानि गृहींत्वा, तत्रम् (च) ध्यात्वा, (साधवः) शिवम् लभन्ते । અશેષ કષાયસેનાને જીતી, જગતને અભયદાન દઇ, મહાવ્રત લઈ भ्यने तत्त्वनुं ध्यान धरीने (साधुओो) शिवपः (= भोक्ष) पामे छे. वृत्ति पृथग्योग उत्तरार्थः । (प्रत्ययो) मुद्दान्नुद्दा माया छे ते पछीना (सूत्र) भाटे. ૪૪૧ देविणु अभउ जयस्सु । झापविणु तत्तस्सु । तुम एवमणाणहमणहिं च ॥ तुम्ना एवम्, अण, अणहँ, अणहि पण. वृत्ति अपभ्रंशे तुमः प्रत्ययस्य ' एवं ' 'अण,' 'अणहँ', अणहि" इत्येते चत्वारः । चकारत् 'एप्पि' 'एप्पिणु,' 'एवि' ' एविगु' इत्येते । एवं चाटावादेशा भवन्ति । , अपभ्रंशमां, तुम् प्रत्ययना एवं अण, अहँ, अणहि मेवा यार, अने चारथी एपि, एप्पिणु, एवि, एविणु मे यार — ओम આઠ આદેશ થાય છે. ० (१) देवं दुक्करु निअय-धणु करण न तउ पडिहाइ । एवँइ सुहु भुजहँ मणु पर भुजणहि न जाइ ॥ Jain Education International I शब्दार्थ देवं-दातुम् | दुक्करु- दुष्करम् । निअयन्धणु-निज-धनम् । करणकर्तुम् । न-न । तउ - तपः । पडिहाइ-प्रतिभाति । एवँइ एवम् एव । सुहु-सुखम् । भुं ंजणहँ-भोक्तुम् । मणु-मनः । पर-परम् । भुजणहि - भोक्तुम् । न-न । जाइ - याति । For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy